________________
177
घातं करिष्यति, कोऽपि लोजनादि याचिष्यते, कोऽप्युत्सले मूत्रादिकं करिष्यति । दिवानिशं तहःखेनार्दितोविना सतीति चिन्तयिष्यति-"वन्ध्या नारी धन्या, या सुखेन तिष्ठति शेते च"। अन्यदाss
सङ्घाटकं प्रतिलाजयन्ती जातिस्मृत्या स्वप्राक्नवस्वरूपमवगम्य वैराग्यण दीदां ग्रहीष्यति । तत्रैकादशाङ्गानि पठित्वा सर्वेषां पुरः स्वप्राग्नवचरित्रं प्रकाश्य प्रान्ते मासानशनेन विसागरायुर्देवो भूत्वा विदेहे मोदं गमिष्यतीति ॥
स्वाध्यायकार्येषु प्रवर्तिनी हि, झिम्नानवेदयालसतां दधौ या।
जाव्यन्यनृत्वेऽस्य फलं समीदय, यस्तदालोच्य शिवं गमिष्यति ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंशस्तम्ने
पञ्चनवत्यधिकदिशततमं २९५ व्याख्यानम् ॥
पएणवत्यधिकद्विशततमं श्ए६ व्याख्यानम् ॥
अथैकादशध्यानतपोवर्णनमाहसिचाः सिध्यन्ति सेत्स्यन्ति यावन्तः केऽपि मानवाः । ध्यानतपोबलेनैव सर्वेपि शुजाशयाः॥१॥ स्पष्टः । अत्रार्थ इयं जावना-नानाविधस्तपतपस्तपना अपि शुलध्यानादेव सिघाः सिध्यन्ति ||
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org