________________
178
उपशमा.
॥१४॥
सक्कल
सेत्स्यन्ति च । यतः तपो विनाऽपि मरुदेवा जरतादयः सिञ्जाः, एवं शुनध्यानमेव मोक्षस्याव्यवधानमवन्ध्यं साधनं, शेषाणि त्वशेषाएयपि सुकृत्यानि पारंपर्येणैवेति सर्वसुकृतेन्योऽपि सर्वप्रकारैरपि शुनध्यानस्यातिशायिता । यदाहुःनिर्जराकरणे बाह्यालेष्ठमान्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥१॥ इति । अथ ध्यानस्य काखमानादिकमाह
अन्तर्मुहूर्त्तमात्रं यदेकाग्रचित्ततान्वितम् ।
तक्ष्यानं चिरकाखानां कर्मणां क्ष्यकारणम् ॥१॥ स्पष्टः । एतदर्थसमर्थक सिद्धान्तवाक्यं चेदं___ अंतोमुहृत्तमित्तं चित्तावमाणमेगवचुम्मि । बउमबाणं काणं जोगनिरोहो जिणाएं तु ॥१॥ एतक्ष्यानं चिरसमयसंचितानामनन्तानामपि कर्मणां तत्क्षणं क्ष्यहेतुः । यतो जाष्यकृता प्रोक्तं
जह चिरसंचियमिंधणमएलो य पवणसहि मुझं महा। तह कम्मिंधणममि खणेण काणाणलो महश ॥१॥ जह वा घसंघाया खणेए पवणाहया विखिति।
काणपवणावहूचा तह कम्मघणा विखिळति ॥२॥ इति । अथ प्रशस्ताप्रशस्तनिमित्तानि ध्यानानुसारेण फखं ददतीत्याह
॥
४॥
JainEducation International 2010_001
For Private & Personal use only
www.jainelibrary.org