________________
Jain Education International 201
179
प्रशस्तकारणानि स्युः शुभानि ध्यानयोगतः । अनर्हाण्यपि तान्येव नईध्यानपुष्टितः ॥ १॥
प्रशस्त निमित्तानि शुजानि ध्यानशुचितः । तद्रूपाणि जवन्त्येव शुनाश्रयसंश्रयात् ॥ २ ॥ स्पष्टौ । छात्रार्थ इयं जावना - श्रीजिनमते यद्यपि यावन्तः सुकृतप्रकारास्तावन्तः सर्वेऽपि मुक्तिहेतवः परं शुभध्यानानुगता एव न त्वन्यथा, बहुसमयचारित्राराधकाङ्गारमर्दकाचार्यादिवत् । शुभध्याने सति ये केऽप्यङ्गनाधनादयो जवप्रसक्तिहेतवस्तेऽपि मुक्तिहेतवः स्युः । यदाह
ध्यानस्य माहात्म्यं येनैकाऽपि हि कामिनी । अनुरागविरागाच्यां जवाय च शिवाय च ॥१॥ श्रार्षेऽपि -
जे जत्तिश्राय देऊ जवस्स ते चैव तत्तिया मुरके । लोग हवि पुन्ना जत्रे तुला ॥ १ ॥
इत्याद्यनेकयुक्तिनिर्निदर्शितं ध्यानमाहात्म्यं निशम्याप्रशस्तानेकनिमित्तसंपर्केऽपि वसुजूतिवन्न शुभध्यानं परिहार्य । तथाहि - वसन्तपुरे शिवभूतिवसुभूतिनामानौ दशै जातरौ । अन्यदा ज्येष्ठचातुर्जार्या कमलश्रीः स्मरसोदरं पतिसोदरं निरीक्ष्य रागात्संजोगार्थमयाचत । तदा स स्माह - " हे मुग्धे ! ज्येष्ठचातुर्भार्या माता ज्ञेयेति नीतिशास्त्रे प्रोक्तमस्ति । इत्याकर्ण्य साऽवोचत् - " हे स्वामिन्! मदङ्गव्याप्तां | स्मरज्वरव्यथां निर्वापय, अन्यथा तव महत्पापं लगिष्यति त्वं तु लोकव्यवहारविमुखोऽसि, शास्त्रवाक्येन चान्तोऽसि च । अत्रार्थ एकोदन्तं शृणु-हरिस्थलेऽधीत तर्कज्योतिषलक्षण वैद्यकशास्त्रा पि
For Private & Personal Use Only
www.jainelibrary.org