________________
तंज.३०
180 उपदेशप्रा. सोकव्यवहारविकसाश्चत्वारो दिजन्मसूनवः सुहृदो वसन्ति । श्रन्यदा ते चत्वारोऽपि स्वस्वविद्यागर्व
जाजः परदेशकौतुकावलोकनाय स्वपुरतश्चलन्ति स्म । क्वापि पुरे जोजनार्थ तस्थिवांसः । ते तार्किक18 नैमित्तिकलाक्षणिकवैद्याः क्रमेण घृतानयनबलीवर्दचारणान्नपाचनशाकग्रहणरूपेषु प्रवृत्ताः । तेषु च प्रश्रम-3 दस्तार्किको घृतमादायाध्वन्यागन्निति दध्यौ-"घृताधारं पात्रं पात्राधारं वा घृतं ?" इति मत्वा तद्धृत-13
पात्रमधोमुखमकरोत् । घृतं च नुवि न्यपतत् । अथवाऽनिमुखमागचन्तं गज वीदय दध्यौ-"असौ ६ मतङ्गजः प्राप्त हन्ति ? किं वाऽप्राप्त हन्ति ? अप्राप्तत्य हननं करोति तदा कोऽपि न जीवति, तत्तु न ||
दृश्यते, अतः प्राप्तस्यैव हिंसकः, तदा तु हस्तिपकं हनिष्यति, अहं तु दूरतरोऽस्मि असंपृक्तोऽस्मि च"13 इति ध्यायन्तं तं शीघ्र करिणा करेण गृहीत इति । अथ क्तिीयो बलीवर्दचारको बलीवर्देषु हरिततृणाकुरोत्करचरणवशादतिदूरं गतेषु ज्योतिःशास्त्रं पश्यति स्म-"ममामी वृषना अन्धे वा एकाक्षे वा चिर्पटाक्षे वा दिव्यचक्षुपिं वा नदत्रे गताः? चरे वा स्थिरे वा विस्वनावे वा लग्ने गताः" इति याव-18 हाच्चिन्तयति तावत्ते वृषना दवीयांसोऽवन् । अथ तृतीयो वैयाकरणोऽन्नपाचनदणे खद्वद् इति शब्द हैं।
कुर्वाणां क्षिप्रचटिकां निनाध्यति दध्यौ-"अहो ! असौ शब्दः कस्मिन् व्याकरणे केन सूत्रेण २ निष्पन्नः" इति ध्यायति तस्मिन् सा विप्रचटिका दग्धा । अथ चतुर्थः शाकग्रहणार्थ गश्चतुःपथे| रम्नाफलामफलकर्कोटकसर्षपजीवन्तीनिम्बुकादीन बहून् शाकान् दृट्वेति चिन्तयांचक्रे-"श्रमीनितिपित्तकफश्लेष्मत्रिदोषादिमहारोगनिवन्धनैः शाकैरलं ।
॥
५
॥
___JainEducation international 2010_007
For Private & Personal use only
www.jainelibrary.org