SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 168 उपदेशप्रा. एतया पितृगृहे सुरङ्गाप्रयोगेण निर्गतया स्वस्थान एको नृत्यो मुक्तः, यः प्रतिदिनं कङ्गतण्डुलान् || MEURN गृह्णाति । कार्पासं तु पित्रेऽपित, उक्तं च-"कर्तयित्वा स्थापय, अहं तत्र यामि यत्र पतिरस्ति" तत्र गत्वा वेश्यावृत्त्याऽऽवर्जितः पतिः, अनुक्रमेणोत्पन्नः पुत्रः। ततः पत्यागमनपूर्वमागता स्वगृहे, है कूपे च प्रविष्टा । एवं कतिनिर्दिनैरागतः पतिः । स्वजनैरुक्तं-"निष्कासय स्वजायां"। निष्कासिता ससूत्रा सपुत्रा च । ततो जिनदत्तेन गृहस्वामिनी कृता । लोके महती प्रतिष्ठा जाता । अथान्यदा नव देवसूरयः समागताः । धनदत्तेन सकलत्रेण प्रणम्योक्तं-"स्वामिन् ! किं पूर्वजव एतया पुण्यमुपावर्जितं ? यत्प्रसादेनैतस्या एतादृशी मतिर्जाता ?" । गुरुणोक्तं-"महानुनाव ! कुसुमपुरे जानुदेवस्य । दापुत्री रोहिणी बालविधवा । एकदा ग्रामान्तरादागतस्वगृहस्थवणिकपुत्रं दृष्ट्वोत्पन्ना कामरागवासना ।। विलोकितं च कटादचपलया दृष्ट्या । लहितं च निदानिमित्तं समागतेन शीलसारमुनिना । यतः जइ वि न सइ न संपजे नहुअं काएइ हिययमम्मि । मयणानरस्स दिछी सरिका नहविलोएण ॥१॥ RI "अहो ! पुर्जयो मदनपरिसरः” इति चिन्तयन्निर्गतः शीखसारमुनिः । अथ क्रमेणाधिगतसमस्त-18|॥ ६ए । सूत्रार्थो गीतार्थः शीलसारमुनिराचार्यपदे स्थापितो नव्यजीवप्रबोधार्थ समागतः कुसुमपुरे । दत्ता च? देशना । प्रबुमा रोहिणी । दीक्षादानावसरे गुरुणोक्ता CANCEOGRESCROCOCCASSENCES ____JainEducation international 2010_0STANI For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy