________________
SANSANSAR
167 सरोवरे माघमासे श्राकएउमग्नः समग्रां रात्रिं तिष्ठेत्तस्य लक्ष्धनं ददामि” । ततो लोकसमहं धनघुब्धेन र जिनदत्तेनाङ्गीकृतं । रात्रौ तत्र स्थित्वा प्रजात आगत्य जणितं-"देहि में दीनारखई" । धनमित्रेपोक्तं-"कोऽत्र प्रत्ययः?"। जिनदत्तेनोक्तं-"तव गृहे यामचतुष्कं प्रदीप प्रज्वलन् स्थितः” तदाऽऽह धनमित्र:-"प्रदीपदर्शनेन शीतं प्रणष्टं तव, श्रतो न ददामि” । ततो विलक्षीय गतो गृहे । अथ र तं चिन्तातुरं दृष्ट्वा विमलमतिः पुत्री पाह-"मा कुरु खेदं, यथा तव धनप्रातिर्नविष्यति तथा विधास्यामि" । ततोऽत्युषणकाले धनमित्रं जोजनार्थ स्वगृहे निमन्त्रितवान् मध्याहे, परिवेषितमतिलवणं : स्निग्धजोजनं, जोजनमध्ये जलं मार्गितं, ततः शीतलजखनृता गर्गरी दर्शिता, उक्तं च-"यथा दीपदर्शनेन माघमासे शीतं नष्टं तथैतद्दर्शनेन पिपासानाशोऽपि नवतु" । एवं निरुत्तरे कृते हारित है। | जिनदत्तेन । ततो होमाहारितं धनं दत्तं । ततः पानीयं प्रदत्तं । श्रथ गृहागतेन जिनदत्तेन विमृष्टं-13/ II"कस्येयं मतिः।" केनाप्युक्तं-"विमसमत्याः पुत्र्याः" ।ततो विमलमता पुत्री पाणिग्रह
पर पित्रा न दत्ता "मा पुत्रीं क्रोधाजिनदत्तो विरूपां करोतु" इति । विमलमत्योकं-"देहि मां तस्मै, सर्व बुधिप्रसादात्समीचीनं नावि"। यतः
यस्य बुद्धिर्बलं तस्य निर्बुधेश्च कुतो बलम् । बयो गजो वने मत्तो मूषकैः परिमोचितः॥१॥ । दत्ता कन्या । जातं पाणिग्रहणं । विवाहानन्तरं तां कूपे विश्वोक्तं-"कङ्गुतएकुखलक्षणेन कार्यास कर्तयन्ती तावत्तिष्ठ यावत्ते सुतो जवति, अहं परदेशे अव्योपार्जनाय यामि" । ततो गतः पतिः ।
___Jain Education international
www.jainelibrary.org
For Private Personal Use Only
2010_05