SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 166 ++ C उपदेशप्रा. ॥६ ॥ ENTRANCE अवैतनिष्पादनानिष्पादनयोः फखं विपुलमतिदृष्टान्ततोऽन्यूह्यं । यतः गुरुजत्तिं अकुणंतो कुगई जीवा सहति पुणरपि ( य पुणाइ)। तं च कुणंतो सुगई विउखमई इत्थ दिघ्तो ॥१॥ | व्यासार्थस्तु कथानकेनोच्यते-विराटविषये विजयपुरे श्रीचूमो नरेन्धः तस्य बहुमान्यो जिनदत्तनामा है श्रेष्ठी परमश्नावकः । तस्य सुबुद्धिविमलमतिः पुत्री । तन्नगरे तन्मित्रं धनमित्रश्रावकः । तौ पावपि धर्म प्रतिपालयतः। एकदा शीतकालः समागतः। तद्वर्णनं कश्चित्कवि!जराजसमीपे कृतवान् , तद्यथा शीतत्राणपटी न चास्ति शकटी जूमौ च घृष्टा कटी, निर्वाता न कुटी न तएकुलपुटी तुष्टिन चैकां घटीम् । वृत्तिनारजटी प्रिया न गुमटी तन्नाथ मे सङ्कटी, श्रीमनोज तव प्रसादकरटीजङ्का ममापत्तटी ॥१॥ अथवारात्रौ जानु दिवा जानुः कृशानुः सन्ध्ययोर्पयोः । राजन शीतं मया नीतं जानुजानुकृशानुनिः ॥२॥ तथा चातिशीतं पतति । एकदा धनमित्रेण कौतुकानणितं-"यः कश्चिद्वहिरुद्याने शीतजखते १ निर्दोषा. १ शोजना. ३ प्रसादहस्तिन्या नंक्ता. ॥६॥ www.jainelibrary.org Jain Education International 2010 For Private & Personal Use Only
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy