________________
165
चतुर्नवत्युत्तर द्विशततम एव व्याख्यानम् ॥ अथ नवमवैयावृत्त्यतपःस्वरूपमाहयथार्ह तत्प्रतीकारो व्याधिपरीपहादिषु । वैयावृत्त्यं तन्नाव्यं विश्रामणाशनादिनिः॥१॥ स्पष्टः । नवरं ग्लानस्य मार्गाटनादिनितिश्रमनिवारणार्थ करचरणपृष्ठिजङ्घादिषु यन्मुष्टिलरणेन संवाधनं ( संवाहनं ) तविश्रामणं, तजुर्वादीनामजस्रं विधेयं । अशनमाहारः । श्रादिशब्दाघस्त्रपात्रप्रदानादिनिर्यथाशक्ति तदनुकूट्यानुष्ठानं, तयावृत्त्यमवश्यं कार्य । अत्रार्थे वदयमाणानि झातानि
शेयानि । तथाहि-प्राग्जन्मनि साधुपञ्चशत्या नित्यमन्नपानप्रदानविश्रामणकरणानिग्रहिणौ जरतवाडुद वलिनौ ग्लानवैयावृत्त्यानिग्रही वसुदेवजीवो नन्दिपेणमहर्षिश्च । तथा परीपहोपसर्गादिपु संजातेषु तत्प्रतीकारः कार्यः, अत्र हरिकेशिसाधुवैयावृत्त्यकारकतिन्मुकयदशातं श्रीमजुत्तराध्ययनसूत्रानुसारेण | ज्ञेयं, इत्यादि निदर्शनानि । अस्य फलं विशिष्टतरं सूत्रेऽनिहितं यतः-"वेयावच्चेणं नंते जीवे किं| जण? गोयमा ! निच्चगोयं कम्मं न बंध।
वेयावच्चं निययं करेह नत्तमगुणे धरंताएं। सर्व किर पमिवाई वेयावच्चं अपमिवाई ॥१॥ पमिजग्गस्स मयस्स व नास चरणं सुअं अगुणणाए। न दु वेयावच्चच्चिय असुहोदय नासए कम्मं ॥२॥
Jain Education International 2010_03
For Private & Personal use only
www.jainelibrary.org