SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ६७ ॥ Jain Education International 2010_ 164 वचसा प्रतीयते, नान्यथा" । स दध्यौ -- “ नूनं मातू रागो ममोपरि प्रशस्तोऽस्ति” । ततः परीक्षार्थमि त्याह-- " हे मातः ! अधुना मदीयस्वरूपविरहार्दिता त्वमीदृर्शी दशां प्राप्ता तर्ह्यनशनेन सर्वथा तु मदीयदेहाभावी जावी, तद्व्यथां त्वं कथं सहिष्यसे ?" । " हे पुत्र ! सत्यं त्वयोक्तं, परं शृणु-त्वरहार्दितया मयेति ध्यातं हहा मदङ्गजोऽकृतधर्मा इन्द्रादीनां पूर्वनं संयमरलं तृणमिव त्यक्त्वा संसारदुःखं प्राप्स्यति, त एनं शीघ्रं वोधयामि" । इत्याकर्ण्य स स्माह - " हे मातः ! त्वं लोकलोकोत्तरार्दा द्विधाऽपि सौख्यदा जाता । किं बहुना ? त्वयाऽहं सम्यगुद्धृतः, प्राग्ममेह जन्मप्रदा, पश्चादनन्तजन्म| नधर्मप्रदा जाता" इत्यादि संस्तूय श्रीगुरुपार्श्वे संयममङ्गीकृत्य ज्ञानिवचसा जातनिश्चयाया मातुराज्ञां प्राप्य सर्वसावद्ययोगं प्रत्याख्याय निजं पुरितं निन्दित्वाऽखिलान् जन्तून् कमयित्वा बाह्यवन शिलायां दिने शांशुतापितायां स्थित्वा चत्वारि शरणान्यादाय पादपोपगमनानशनं दधौ । ततोऽतिदारुणामुष्ण वेदनां सम्यसहमानः स साधुः सुकुमाराङ्कस्तत्र वक्ष पिएकवन्मुहूर्त्तेन व्यलीयत, तत्कालं त्रिदशसख्यमङ्गी चकारेति । चन्द्राननास्नेहनियन्त्रितोऽपि यो, दृष्ट्वा स्वमातुर्विनयं जहाँ न हि । तेनैव यो निष्टतां त्यजन्, सोऽर्हन्नको निर्जरसौख्यमाप्तवान् ॥ १ ॥ ॥ इत्यन्द दिन परिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ विंशस्तम्ने त्रिनवत्युत्तरविशततमं २०३ व्याख्यानम् ॥ SCHED For Private & Personal Use Only स्तंच. २० ॥ ६५ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy