________________
163 श्रुत्वा स पाह-“हे पापसमु! दाणिकसुखार्थे मुधेदृशान् विलापास्तनोषि । प्रागहमज्ञानग्रस्तत्वादि
मेषु पतितः। श्रीपरमात्मविन्नुवनैकशरणदधर्मो दूषितः । अथात्र वासो मम नाहः । मन्माता धन्या, है यया मम विवेकमार्गो दर्शितः । नवपातनमार्गदर्शका विश्वे बहवो दृश्यन्ते, परं पतितोधारणपावना
मस्तु माननीसमः कोऽपि नास्ति, अतः परं यावजीवमिन्धानमहिष्यादिसौख्यमपि नानिलषामि तहि । ६ किमन्यमनुष्यस्त्रीसौख्यं ! त्रिविधयुक्त्या मया सर्व त्यक्तं" । इत्याद्युक्त्वा सखाः सविनयं जननीं नत्वा 8 | स्माह-“हे मातः! असावईन्नकः कुलाङ्गारोपमस्त्वां नमति" इति ब्रुवन् बाप्पाप्लुताइस्तां नमाम । तं । वीक्ष्य स्वस्थचित्ता सा सप्रमोदैवमुवाच-“हे पुत्र! त्वं कुत्रैतावान प्राक्प्रशस्तसरागध्यानतोऽनन्तगुणशुलवैराग्याध्यवसायान्यो निजं सर्व वृत्तं प्रोवाच । तच्छ्रुत्वा साऽव
दत्-“हे वत्स! नूयः संयम स्वीकुरु" । ततः स प्राह-“हे मातः! प्रत्यहं संयमक्रियापालनं मम 185ष्करं जाति । अन्वहं सप्तचत्वारिंशद्दोषरहितमशनं ग्राह्य, निमेषमात्रमपि प्रमादो न विधेयः, करेमि 8
जंते समुच्चरितं तत्समयादारल्य चरमसमयं यावनिरतिचारं चारित्रं समाराध्यं, इत्यादिसमस्तसाधूचित[क्रियानिमोपणे निरन्तरं तु नाहं क्षमः पापोऽहं व्रतपालने नैव शक्तोऽस्मि ततो वदसि चेन्मातस्तदाऽन६ शनं करोमि" । इति श्रुत्वा तुष्टा नमार्याऽन्यधात्-“हे ना ! तवैतदपि सांप्रतं घटते, परमनन्तजव-18
घ्रान्तिनिमित्तं व्रतजञ्जनं नाई । किं च सुकरपञ्चव्रतपाखनोद्विग्नो नवसि त्वं, तीनशनं तु महापुष्कर योग्यानामेव तजायते । त्वं तु शुनाशुलपुजखान् वीक्ष्य रागविरागौ दधासि, ततस्त्वविश्वासो ज्ञानि
SSSCRIKA
उ०१२ ___Jain Education International 2010_01
For Private & Personal use only
www.jainelibrary.org