________________
162
उपदेशप्रा.
स्तंज.२०
॥६६॥
ण्याचतुष्पथादिष्वन्रम्यत् । मोहतमिस्रण पदे पदे प्रस्खखन्ती नयनश्रवदश्रुनिर्मागरेणुमार्षीकुर्वती य य द्र पश्यति तं तं पुनः पुनः पृष्ठति-"मम पुत्रः प्राणवलोऽहन्नकः क्वापि दृष्टः ?" । तदा सुजनैरनुक-12 प्यमाना उर्जनैश्च हस्यमानाऽन्यदोच्चैर्गवाक्षस्थेनार्हन्नकेन सा दृष्टा । तादृशीं तदवस्था प्रेक्ष्य तां प्रत्यनिज्ञाय स इति दध्यौ-"अहो मम निर्विनयत्वं ! अहो मुष्कर्मकारिता मम ! क्षणिकसुखार्थमस्या वचनैर्मया मुक्तिप्रदं व्रतं त्यक्तं । ईदृशे मुसहे कष्टे माता पातिता । लोकशास्त्रेऽष्टषष्टितीर्थेन्योऽपि मातुर्वि-12 नयफलमत्यन्तं निगदितं । ततोऽपि विशेषेणेयं पूज्या मन्माता श्रीजैनधर्मशत्वात् साध्वीव्रतप्रपन्नत्वाच ।। अथवा इहा स्वात्मा व्रतजलेन जवाब्धौ पातितः। परं चास्या मातुराया महाव्रतविलोपकरणसहायी जातोऽहं । अहो परम्परया पापप्रवृद्धिर्जाता । अनया चन्नवदनया मुखमिष्टं बाह्यसुन्दरमनन्तमरणादिफुःखदं हावनावादिविषं पायितं । धिगस्या लावण्यं नेपथ्यं नैपुण्यं च । केवला श्वनदाऽस्याः सर्वा चतुरता दृश्यते, न त्वपरा स्वपाऽपि । हे चेतन ! तव घौ मार्गों स्तः-एकश्चन्द्रमुखीदर्शितपापमार्गः, पितीय एतयाऽऽर्यया दर्शितो मोक्षमार्गः अतो यः श्रेयास्त समाचर । इदानीमपि मन्मातुः शोकमुन्म-18 खयाम्यहं" । इति ध्यात्वा स तस्माद्गृहाठीघ्र निर्जगाम । साऽपि मृगेवणाऽन्तरा सहसा समेत्य विरहविखापानुकूलपरीपहकरणादिकं कृत्वा स्माह-"अधुनाऽत्रावसाहत्यापातकं तव जावि । हे निर्दय ! निष्ठुर ! किं मां मुभा वृदशृङ्गादिन्यः पातयसि ? किमर्थ मुग्धां मां मुखचितायां जुहोषि ! मालती-13 पुष्पमाखामिव कोमलां मञ्जखामकुटिखां मां जहासि ? सुरसां विधाय किं विरसां करोगि!" इति
OROLOGOS
॥६६॥
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org