________________
Jain Education International 2010)
वशीकरोमि " । इति ध्यात्वा सुन्दरान् बहूम्मोदकास्तस्मै साऽऽपर्यत् । सोऽपिपर्यटनग्लान स्तान् प्राप्य नृशं मुमुदे । पुनः स्निग्धया दृष्ट्या पश्यन्ती सा तं पत्र- "अस्मदङ्गव्याप्तस्मरतापव्याप निवारणक्रमं कदलीस्त नकोमल जङ्घास्थली क्षणसौकुमार्याम्वितकमनीयका मिनी स्पृहणीयं यौवनं प्राप्य किं परी पहकुठारैस्तरुमिव प्रोत्फुल्लयौवनवाटिकामुन्मूलयसि ? नायं ते व्रतग्रहणसमयः । स्त्रीमुखखालसाः केचिजीवाः क्षुधातृपादिकष्टं सहन्ते, तथापि स्वप्नेऽपि तत्सुखप्राप्तिर्युर्लना दृश्यते, त्वया त्वनायासेन तदधुना लब्धं, एतावद्दिनव्रतफल मध्यक्षं प्राप्तं यतः -
कुरूपपुःस्थस्थविरकर्कशाङ्गजनोचिताम् । इमां कष्ट क्रियां मुञ्च मुधा स्वं वञ्चयस्व मा ॥ १ ॥
वयोरिदं रूपं शरीरं चान्योऽन्यसङ्गमासाद्य सफलत्वं प्रपद्यतां । यदि च जवतो दीक्षायामत्यन्तमाग्रदो जवेत्तदा नुक्तभोगो वार्धके नूयः समाचरेः” । तवचस्तस्याः श्रुत्वा विचमाँश्च विलोक्य सजग्न| चित्तोऽभवत् । यदुक्तम्
चित्रेऽपिचेतांसि हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेर विज्रमन्त्र मितेक्षणाः ॥ १ ॥ ततस्तषाचं स्वीकृत्य तद्गृहेऽवतस्थे । श्रत्यन्तरक्तया तया साकं यथाकामं रेमे । अथ गोचरचर्यायां | वसतौ चाहन्नकमप्रेक्षमाणा मुनयो निखिले पुरेऽन्वेषयन्तः क्वापि तत्प्रवृत्तिमपि नालजन्त । ततस्ते तन्मातुरार्यायास्तद्वृत्तान्तमूचिरे । तां वार्ता निशम्यातिगरीयसा पुत्रशोकेन जूताविष्टेव प्रणष्टचित्ता सोन्मत्ततामगात् । ततो "जो अन्नक ! जो अन्नक" इत्युच्च स्वरेण विलपन्ती सगऊदं सा समस्त पुरर
For Private & Personal Use Only
www.jainelibrary.org