________________
160 उपदेशप्रा. विरक्तः पत्नीसुतान्वितो दत्तो व्रतमादत्त । ततः सम्यक्रियायुक्तोऽपि दत्तः "आयतौ मत्सुतः संयम स्तन. ५०
पासयिष्यति" इति बुद्ध्या स्नेहाच्चेष्टोज्यस्तं पुत्रमपुषत् । तं कदाचिन्निदार्थ न प्रेषयामास । “समर्थो-18 ऽप्येष किं निदाचर्या न कार्यते" ? इति ध्यायन्तोऽपि निग्रन्थाः किमपि वक्तुं न शक्नुवन्ति, यघा पुत्रं है। पालयन् पिता केन निषेधुं शक्यते ? । ततोऽन्येधुनिदाघसमये दत्तसाधुः समाधिना व्यपद्यत । तदि-15 | योगात्स महामुःखमाससाद । ततोऽन्ये संयतास्तातविरहार्तचेतसे तस्मै वित्रान् दिनान् यावदाहारमानी-15 यार्पयन् । अथ ते यतयोऽवोच-स्वयं निवार्थ पर्यट, इदानी कोऽपि पितृवदानीय नोजनं न दास्यति” । कर्णे त्रपुसमां तघाचं निशम्य विमनाः स मुनिभिः समं निदायै चचाल । पूर्व कदाप्यकृत-181 श्रमोऽतीव सुकुमाराङ्गो ग्रीष्मार्क किरणोत्तप्तरेणुकानिकरेण पदोस्तपनांशुनिश्च मौलौ वाढमदह्यत । तृपा शुष्यन्मुखाम्बुजोऽन्यसाधुन्यः पश्चास्थितो विश्रामाय महेन्यसदनबायां स शिश्राय । तत्रस्थं मन्मथा
कारं तं तद्गुहेश्वरी चन्द्रमुखी प्रोपितनर्तृकाऽपश्यत् । सेत्यचिन्तयत्-"अहो ! अस्य सौन्दर्य वयं ! हैयदृष्टमात्रमपि मम मानसं समाकृपति, अनेन सह विलासं विधाय वयः सफलं करोमि” इति ध्यात्वा ।।
सा तदाहानहेतवे दासी प्राहिणोत् । सोऽपि दास्याऽऽहूतस्तदहेऽविशत् । साऽपि हर्षजरोदञ्चत्कुच18| कुम्ना तमन्यगात् । स्मितोन्मिश्रदन्तांशुद्योतिताधरा सा विलोचनयुगं नमयन्तीति पाच- "हे जीव-131॥६५॥
जीवन ! किं जवान याचते ? ” । अथार्हन्नकः स्माह- "हे सुलोचने ! रतिपतिप्रिये ! अहं निदामयर्थये" । ततः सा व्यमृशत्-"अमुं कामोद्दीपकवस्तुनिष्पन्न स्निग्धमधुरदृष्टमात्रविकृतिकराहारदानतो ।
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org