SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 159 | स्पष्टः । नवरं जावास्त्वियं-वन्दनवावस्तुत्यच्युत्थानानिमुखगमनादिविनयो बाह्यविनयः, अन्तः करणतो वन्दनादिकरणं स चान्यन्तरविनयः । इह प्रसङ्गाच्चतुर्नङ्गी विधेया । तथाहि-कश्चिद्वाह्यवि । नयं तनोति नान्तरीयकं शीतसाचार्ययत् । अथवा मुखं पद्मदलाकार इत्यादिकं ज्ञेयं । कश्चिदान्यन्तर-1 विनयं विदधाति, न तु बाह्यं, सप्तमस्वर्गसुरा श्व, तथाहि पञ्चमाङ्गानुसारेण-सप्तमस्वर्गिणः श्रीवीर नावतो नत्वा मनसैव प्रभं पृष्टयन्तः । प्रनुणाऽपि “मे सप्तशतशिष्या मोदं प्राप्स्यन्ति" इत्युत्तरं दत्तं ।।3। तदा जातसंशया गौतमादयः स्वामिनं पप्रचः-"अमीनिर्देवैर्वाह्यविनयः कथं न विहितः ?" । तदा प्रजणाऽऽन्तरिकनक्त्या पृष्टप्रश्नादिस्वरूपं सर्व गदितं. तन्निशम्य ते विस्मयं प्रापरिति । कश्चिद्वावपि विनयौ अतिमुक्तका दिवत्समाचरति । कश्चिद्वायपि तौ नादत्ते गोष्ठामाहिसमङ्खलीपुत्रादिवत् इति । 181 अथ तौ विनयौ प्रत्येकमपि विहिजेदेन शेयो, तद्यथा-बाह्यविनयो लोकसंबन्धी जनकादिषु प्रयोगाई, बान्यन्तरविनयो लोकसंबन्धी जनकादिषु अन्तरङ्गप्रीत्याऽज्युरयानाद्यईः । तथा लोकोत्तरो जैनमार्गे, वाद्यो लोकोत्तरविनयो धर्माचार्यादिषु अन्युत्थानादिना ज्ञेयः, तदन्यस्तु तेष्वन्तरङ्गलावेन 8 राविधियन्दनादिना ध्येयश्चेति । अान्यगुणज्रष्टोऽपि विनयवान् धर्म खजत इत्याह__अन्यैर्गुणैः प्रघ्रष्टोऽपि यद्यस्ति विनयो दृढः । यो गुणानवाप्नोति अर्हन्नकनिदर्शनम् ॥ १॥ स्परः । जायार्थस्तु श्सोकोदितज्ञातेन ज्ञेयः। तथाहि-तगरापुर्या दत्तनामेग्यो नघालार्यया साकं 8 पञ्चेन्द्रियसौख्यं जुझानोऽईनकास्यं पुत्रमजीजनत् । एकदाऽईन्मित्राचार्यसन्निधौ आईतं धर्ममाकर्ण्य ___ JainEducation international 2010ITI For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy