________________
475 राज्य स्वसूनवे दत्वा गुरोः पार्थे प्रव्रज्यां जगहतुः निरतिचारं संयमं प्रपाट्यान्ते तावुनौ विपद्य ब्रह्म
लोकमुपेयतुः । क्रमेणाव्ययमजरमन्नयं समस्तात्मसंपत्त्यावि वसुखं मोक्षपदं प्रापतुः । इति मङ्गलकु-18 निम्नस्य ज्ञातम् ॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
षट्पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५६ ॥
-
-
32NSTAGRAM
सप्तपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५७ ॥
अथ श्रीगुरुपट्टानुक्रममाहपत्रिंशत्रुणरत्नाढ्यः, सौधर्मादिपरम्परः । गुरुपट्टक्रमो शेयः, सुरासुरनरैः स्तुतः ॥१॥ स्पष्टः । गुरुपट्टश्रेणिस्तु हीरसौजाग्यकान्योक्तैस्तैरेव वृत्तैर्लिख्यते । तत्राहि
एकादशासन् गणधारिधुर्याः, श्रीइन्धनूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूर्ति, रुघाः स्मरं हन्तुमिवेहमानाः॥१॥ श्रासीत्सुधर्मा गणनृत्सु तेषु, श्रीवर्धमानप्रजुपट्टधुर्यः। विहाय विश्वे सुरजीतनूज, कः स्यात् परो धुर्यपदावलम्बी ॥ ५॥
V
JainEducation intemansoK
For Private & Personal use only
www.jainelibrary.org