________________
उपदंशप्रा.
474 दादूरीजूतः" । अथ महीनुजा कुष्टकर्मकारकं तममात्यं मार्यमाणं मङ्गलो मोचयामास । श्रपुत्रः स पस्त है। संजः व
मङ्गलं राज्ये स्थापयित्वा यशोजप्रसूरीणां चरणान्तिके परिव्रज्यामुपाददे। राज्यं पाखयतस्तस्य पत्म्यां I
जयशेखरनामा सुतोऽजूत् । है। अन्यदोद्यानमायातं जयसिंहाख्यगुरुं सप्रियो पो नावेन प्रणम्य तद्देशनां श्रुत्वा पप्रच-"जगवन् !
केन कर्मणा मया विमम्बना प्राप्ता? देव्या च दृषणं प्राप्तं?" । सरिः स्पष्टं न्यवेदयत-"पुरा क्षितिहा प्रतिष्ठपुरे सोमचन्धाह्वः कुलपुत्रकोऽजूत् । तस्य नार्या श्रीदेवी । तस्य सखा जिनदेवानिधः श्राव-18 है कोऽभूत् । अन्यदा स जिनदेवो धनाकांक्षी देशान्तरं गन्तुकामो निजमित्रसोमचन्मस्य स्वधनं सप्तसु
देत्रेषु वपनायार्पयत् । तस्मिन् गते सोमचन्धस्तद्रव्यं यथास्थाने व्ययति स्म । तत्रैव पुरे श्रीदेव्याः ६ सखी देवदत्तस्य गेहिनी नजानिधाऽनवत् । नजायाः पतिः केनचित्कर्मणा कुष्ठी जझे । अन्येद्युस्तया || से सख्याः पुरः तत्स्वरूपं निवेदितं । हास्यपरया श्रीदेव्या तस्याः संमुखं निगदितं-"हले ! त्वत्सङ्गेन ।
त्वत्पतिः कुष्ठी जड़े" । तदाकये जमा हृदि दोदूयते स्म । क्षणादूर्व 'वयस्ये ! मा कृथाः खेदं, मया | पू हास्येन कश्रितम्' इति प्रोच्य साऽऽह्लादिता । साधुसंसर्गतः श्रावधर्म प्राप्य क्रमात्समाधिना मृत्वा|
युवां दम्पती सौधर्मे समजायेतां, ततश्युत्वा सोमचन्यजीवो नूपते ! त्वमनूः, श्रीदेव्याश्च जीवस्त्रैलोक्यसुन्दरी जझे । नवता परजव्येण पुण्यमुपार्जितं तेन नाटकेनैव नृपात्मजा परिणीता । पुराऽनया ।। हास्येनापि वयस्यायै यदत्तं तदा तस्या इह नवे तत्कसङ्कमजूत्" । ईदृग्मुनिवचः श्रुत्वा विरक्तौ तौ
॥११
॥
USE
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org