SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 473 व्यजिज्ञपत्-"प्रनो! मम सुतोऽधुना त्वत्सुतास्पर्शतः कुष्ठरोगार्तो दृश्यते, किं क्रियते?" । तदाकये | दपस्तं स्माह-"विचित्रा कर्मणां गतिः यतःHT चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥१॥ अत्र मम पुच्या दोषः, न तव पुत्रस्य” इत्याश्वासितः सचिवः स्वगृहं ययौ । राज्ञा दृक्पयान्निवारिता साऽन्येयुर्विगलितमन्योः पितुरन्तिकं गत्वोवाच-"तात ! मम पुंवैषमर्पय, विशालां गतस्य तस्य 4 | मिलित्वा कलङ्कमपनयामि" राज्ञाऽनुज्ञाता सैन्यैर्वृता सा तामुञ्जयिनी प्राप । मालवाधिप आयातं जूपनन्दनं मत्वा वासगृहदानाद्यैः सच्चकार । अन्यदैषा सदनाग्रतः सरस्तीरे गतः पितृनामाकितानश्वान् । ददर्श । तेषामनुपदं स्वनृत्यान् प्रेष्य नर्तुर्ग्रहानिधानादि सा विवेद । ज्ञानाच्यासपरं तं ज्ञात्वाऽसौ समत्रमुपाध्यायं लोजनाय न्यमन्त्रयत् । जोजनार्थ तत्रायाते पाउके सा गत्रमध्ये स्वनर्तारं ददर्श ।। तान् वसनासनाद्यैः संमान्य सा कलाचार्यमुवाच-"एतन्मध्यात्त्वदाज्ञया यो जानाति स गत्रो मम कथानकमाख्यातु" । पाठकगिरा मङ्गसकुम्नस्तां पुंवेषधारिणीं निजप्रियां मत्वा सिंहादिकानां शृण्वतां स्वमुपाहादिकं प्रागुक्तं जगौ । तच्छ्रुत्वा नृपात्मजा सिंहसामन्तमवोचत्-"अयमेव मम प्रियः, अस्यान्वेषणार्थमहं पुवेषं कृत्वाऽत्रागताऽस्मि" । सिंहोऽब्रवीत्-"अयं चेत्तव नर्ता तदाऽपशङ्कितं सेव्यः" ।। | ततो राजाझया त्रैलोक्यसुन्दर्या समं स मङ्गलो विललास । एकदा सुन्दर्या प्रेरितः स मङ्गखोऽवन्ती|शमनुज्ञाप्य चम्पामयात् । राजाऽपि स्वहितुर्मुखावृत्तान्तं श्रुत्वा हृष्टोऽजाषिष्ट-"वत्से ! तव कसको OROSCORROSORORSCOREOS Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy