SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ 412 उपदेशप्रा. करोमि ? मुग्धजनं कूपे दिवा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि" । मन्यूचे-“हे पुमते ! कमेंदन. चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि” । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-11 ॥११॥ यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा करमोचने यवस्तु मह्यं ददाति तन्ममैव दातव्यम्"। ४॥ एवमस्त्विति तपाक्यं मन्त्र्यपि मेने । अथ संप्राप्ते शुन्जे लग्ने महताऽऽम्बरेण मङ्गखेन परिणीता सा । तहस्तमोचनसमये जात्यघोटकपञ्चकादिकं तस्मै राजा प्रददौ । ततो मन्त्रिणा वध्वा समं स मङ्गलः स्वगृहं । निन्ये । दणान्तरे स मङ्गलो देहचिन्तामिषेण वासमन्दिरान्निर्ययौ । साऽपि चलचित्तं निजपतिं ज्ञात्वा ४ा पयःपात्रं गृहीत्वा तदनु प्राचलत् । देहचिन्तान्ते विचित्तं स्वपति वीदय प्रेयसी पाह- "हे कान्त ! त्वां कुधा बाधते किमु ?"। तेन ओमिति जणिते सा दासीहस्तेन मोदकान् स्वगृहादानाय्य तस्मै | ददौ । जदयता तेनास्याः स्वस्थानइत्पनायेत्युक्तं-"विशाखावारिणा झते एते मोदका न रम्यतराः" । ४ तदाकर्ण्य नृपात्मजा विस्मिताऽचिन्तयत्-"अहो ! कथमघटमानं वाक्यमेष प्रजट्पति ? (अथवाऽस्य है मातुलगृहं तत्र स्यात्)" । इति विचिन्त्य सुरनिताम्बूलं सा तस्य ददौ । पुनर्देहचिन्तामिषेण मन्दिरा-18 देष विनिर्गत्य तुरगादिकं लात्वा क्रमादवन्ति ययौ । पितरौ समायातं सुतमालोक्य गतशोकौ बजूवतुः! दा तेन पितृपयां स्वस्वरूपं निवेदितम् । | इतश्च मन्त्रिणा रात्रौ मङ्गखवेषनृतं वधूपान्ते प्रेषितं सुतं शग्यारूढं कुष्ठिनं करस्पर्श कुर्वन्तं दृष्ट्वा । सहसा वासवेश्मनो बहिर्निर्गत्य दासीमध्ये निषमा विषक्षा सा निशामगमयत् । प्रातः सचिवो नृपति ही ॥११ ॥ www.jainelibrary.org For Private Personal Use Only in Education International 2010
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy