________________
412
उपदेशप्रा. करोमि ? मुग्धजनं कूपे दिवा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि" । मन्यूचे-“हे पुमते ! कमेंदन.
चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि” । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-11 ॥११॥
यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा करमोचने यवस्तु मह्यं ददाति तन्ममैव दातव्यम्"। ४॥ एवमस्त्विति तपाक्यं मन्त्र्यपि मेने । अथ संप्राप्ते शुन्जे लग्ने महताऽऽम्बरेण मङ्गखेन परिणीता सा । तहस्तमोचनसमये जात्यघोटकपञ्चकादिकं तस्मै राजा प्रददौ । ततो मन्त्रिणा वध्वा समं स मङ्गलः स्वगृहं ।
निन्ये । दणान्तरे स मङ्गलो देहचिन्तामिषेण वासमन्दिरान्निर्ययौ । साऽपि चलचित्तं निजपतिं ज्ञात्वा ४ा पयःपात्रं गृहीत्वा तदनु प्राचलत् । देहचिन्तान्ते विचित्तं स्वपति वीदय प्रेयसी पाह- "हे कान्त ! त्वां कुधा बाधते किमु ?"। तेन ओमिति जणिते सा दासीहस्तेन मोदकान् स्वगृहादानाय्य तस्मै |
ददौ । जदयता तेनास्याः स्वस्थानइत्पनायेत्युक्तं-"विशाखावारिणा झते एते मोदका न रम्यतराः" । ४ तदाकर्ण्य नृपात्मजा विस्मिताऽचिन्तयत्-"अहो ! कथमघटमानं वाक्यमेष प्रजट्पति ? (अथवाऽस्य है
मातुलगृहं तत्र स्यात्)" । इति विचिन्त्य सुरनिताम्बूलं सा तस्य ददौ । पुनर्देहचिन्तामिषेण मन्दिरा-18 देष विनिर्गत्य तुरगादिकं लात्वा क्रमादवन्ति ययौ । पितरौ समायातं सुतमालोक्य गतशोकौ बजूवतुः! दा तेन पितृपयां स्वस्वरूपं निवेदितम् । | इतश्च मन्त्रिणा रात्रौ मङ्गखवेषनृतं वधूपान्ते प्रेषितं सुतं शग्यारूढं कुष्ठिनं करस्पर्श कुर्वन्तं दृष्ट्वा । सहसा वासवेश्मनो बहिर्निर्गत्य दासीमध्ये निषमा विषक्षा सा निशामगमयत् । प्रातः सचिवो नृपति ही
॥११
॥
www.jainelibrary.org
For Private Personal Use Only
in Education International 2010