SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 471 दत्ताऽतः परं त्वया न वाच्यं” । अथ गृहं गत्वा सचिवोऽचिन्तयत्-"रतितुल्या राजपुत्री, मम || सुतस्तु कुष्ठी, तदेतयोर्योगं जानन्नहं कथं करोमि ?" । इति चिन्तयन् स्वधियैव खब्धोपायो धीसखो। गोत्रदेवीं समाराधयामास । साऽपि प्रत्यदीयोवाच-"जो मन्त्रिन् ! तवाङ्गजस्य कर्मोद्भूतकुष्ठरोग-1 क्योऽशक्यः, अवश्यमेव हि नोग्यं कर्म नुज्यते, तथापि नवत्कार्यसिख्यर्थ पुरीघारेऽश्वरदकनरान्तिके यः शीतार्तोऽग्निसेवनपरः कुतोऽप्यानीय त्वनक्तितुष्टया मयाऽऽनेष्यते, स बालो मन्त्रिन् ! त्वया | ग्राह्यः" । इत्युक्त्वा देवी तिरोदधे । सचिवः सर्वविवाहसामग्री प्रगुणीचकार । अश्वपालनरमाकार्य, * समादिदेश-"यः कश्चिद्वालो नवदन्तिकेऽन्येति स प्रचन्नं ममान्तिके समानेयः" । देवताऽपि विशा-18 लायां गत्वा पुष्पाण्यानीयारामान्निजगृहे गवतस्तस्य मङ्गलकलशस्यान्तरिक्षस्थितोवाचै-"श्रयं बाखकोऽन्यकन्यां नाटकेन परिणेष्यति। तच्छ्रुत्वा विस्मितः स गृहं ययौ । वितीयदिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत्-"अद्याहं सदनं प्राप्तो व्योमवाणी पितुः कथयिष्यामि" । यावदिदं चिन्तयति ताव-2 चम्पापुरीनिकटाटयां देव्या स मुक्तः । तत्र घ्रमन्नश्वपाखान्तिके श्रागतः । तैरश्वपालैोपयित्वाऽमा-131 र त्यस्यार्पितः । स तं देवकुमारानं दृष्ट्वा हृष्टः विजने स्थापयामास । एकदा तेन सचिवः पृष्टः-"तात! कुतो मम वैदेशिकस्य गौरवं विधीयते ? कथं च विजने रहितोऽई" । सोऽपि तस्मै "कपटेन चम्पा-12 पुराधिपस्य त्रैलोक्यसुन्दरी पुत्रीं त्वं परिणीय कुष्ठेन पीमिताय मत्पुत्राय तां नृपाङ्गजां दद्याः, तदर्थ त्वमत्रानीतः" इति स्वाभिप्रायं न्यवेदयत् । तत् श्रुत्वा मङ्गख उवाच-"कुखकलङ्ककृदकृत्यमहं कथं ___JainEducation International 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy