SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ 470 उपदेशप्रा. षट्पश्चाशदधिकत्रिशततमं व्याख्यानम् ३५६ ॥ ॥२०॥ अथ धर्मस्य माहात्म्यं दृष्टान्तेनाहI जैनधर्म समाराध्य, जूत्वा विनवजाजनम् । प्राप्ताः सिधिसुखं ये ते, श्वाघ्या मङ्गखकुम्नवत् ॥१॥ | नजयिन्यां पुर्या वैरिसिंहो चूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठयजूत् । तस्य निरपत्या सत्यनामा नार्या विद्यते । साऽन्यदा पुत्रचिन्ताम्लानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच- "हे नाथ ! मु:खस्य किं कारणं ?" | श्रेष्ठिना याथातथ्ये कथिते सा माह--"किमनया चिन्तया सुखैषिणा इहामुत्रसुखप्रदो धर्म एव सेव-18 नीयः" इति प्रियोदितं साधु मत्वा हृष्टः श्रेष्ठी पुष्पादिना देवपूजाद्यनेकधर्मकर्म चकार । अथ धर्मप्रजावेण तुष्टा शासनदेवता तस्मा ईप्सितवरं ददौ । सा श्रेष्ठिन्यन्यदा गर्ने दधौ । पूर्णे मासे जातस्य पुत्रस्य स्वप्नानुसारेण मङ्गलकलश इत्याख्यां तत्पिता ददौ । कलान्यासपरः स पुष्पानयनहेतवे आरामे | 8 द ब्रजन्तं स्वपितरं निवार्य प्रतिवासरं पुष्पाणि चानीय स्वयं तस्मै ददौ, जिनपूजनं स्वयं करोति कार यति च । धर्माच्यासं कुर्वतस्तस्यात्रान्तरे यजातं तन्निशम्यताम। BI चम्पापुरे महाबाहुः पार्थिवोऽनूत् । तस्य राज्ञी गुणावली । तयोः पुत्री लावण्यरसमञ्जूषा सुरूपा पद प्राप्तयौवना त्रैलोक्यसुन्दरी बनूव । तामनवद्याङ्गी विलोक्य धरापतिरिति दध्यौ-"मम वत्सायाः कोऽनु रूपो रमणो जवति?" । ततो राज्ञा निजं सुबुद्धिसचिवं समाहूयाजाणि-"मया त्वत्सुतायात्मजा Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy