SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ HOCHORO A 469 क्रव्यादो जवति, जुक्त्वा मातङ्गः, खङ्गने सिधिहानिः, श्राघाणे वृक्षः, स्पर्शने स्त्रीत्वं, विक्रये शबरः। पूजायां दीपाखोकनधूपान्नादिगन्धेन न दोषः नदीप्रवाहनिर्मादृयेऽपि च । सूतकशावाशौचयोः दिपरकीययोर्न लोक्तव्यं । जुक्त्वा वाऽकामतः समुपोष्य मन्त्रसहनं जपेत् । कामतस्तूपवासत्रयं कृत्वा मूलमन्त्रसहस्रनयमावर्तयेत् । सूनकशावाशौचयोरात्मसंबन्धिनोः सूतकिजनसंस्पर्श विहाय पृथपाकेन 8 जोक्तव्यं, अन्यथा नित्यकर्महानिः । सूतके शावाशीचे च धर्मस्थेन क्रियारतेन ज्ञानवता व्रतवता च न नित्यहानिः कार्या । यदि च नित्यानुष्ठानं नास्ति, प्रमादात्सूतकी संस्पृष्टः साधारणपाकनोजनं च कृतं, तदोपोष्य सहस्र जपेत् , कामतस्तु त्रिगुणं तदेव । अह्नि देवार्चनादिलोपे मूखमन्त्रस्यायुतं जपेत् , समु. पोष्य शतं वा जपेत्" । इत्यादिप्रायश्चित्तविधिं समाकर्य रूपाखेन त्वरितं श्रीपार्श्वदेवीको विधाय मध्ये काञ्चनमयी मूर्तिः स्थापयित्वा प्रतिदिनं बहुजक्तितः पूजा चक्रे, व्याधिः सर्वो गतः । यतः यदीयमूर्तिनिरमापि जक्त्या, प्रह्लादनाम्ना पुरराणकेन । तस्याजयस्येव नृपस्य पार्श्वः, पामापहः स्नात्रजलेन जज्ञे ॥१॥ प्रह्लादनाचक श्वाङ्गानाजा-मन्वर्थनामाजनि यो जगत्याम् । प्रहादनः पार्श्वपतिः स तत्र, प्रहादनाढे व्यलसबिहारे ॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने पञ्चपश्चाशदधिकत्रिशततम व्याख्यानम् ३५५ ॥ S NAGARICK SAUGOS ____JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy