SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. तंज.२४ ॥११॥ 468 यदीयमूर्ति विनां समस्तं, निहन्त्यघं दृष्टिपथावतीर्णा । शैखेर्बुदे स्थापिततीर्थनाथः, श्रीपार्श्वदेवो वितनोति सौख्यम् ॥ ५॥ अतोऽत्रैव पुरे श्रीपार्श्वनाथस्य चैत्यं कारयित्वा तन्मध्ये श्रीपार्श्वबिम्ब प्रतिष्ठाप्य प्रत्यहं निर्दम्लेन है MI पूजा कार्या, तदा तव देहे रोगोपशमनं नविता । हे जूप ! शृणु प्रायश्चित्तविधि-तत्र श्रेष्ठबिम्बे नष्टे| दग्धे तस्करादिहते च मूलमन्त्रस्य लई जपित्वा विम्वान्तरस्थापनेन शुध्यति । हस्तात् पतितेऽव्यङ्गे 8 दशसहस्रं जपित्वा पुनः पूजां कुर्यात् । धिहस्तात् पतितेऽव्यङ्गे सदं जपित्वा पुनः संस्कारेण शुध्यति । MI पुरुषमात्रात् पतिते प्रयत्नपूर्व सशलाके सर्वतो विशीर्ण प्रायश्चित्तं नास्ति, अयमर्थः-शलाकाजेदस्यापि । गुरुदोषस्वान्नव्यप्रतिमादि कर्तव्यं । स्थएिमलादिष्वप्यावाहनादिषु समाप्ते पूजाकर्मणि अविसर्जिते एव ४ देवेशे प्रमादाऽपघाते जातेऽर्चापूजादिन्यो मन्त्रान् संहृत्य सहस्रपञ्चकं जपित्वा पात्रदानं । देवोपकरणं पादेन स्पृष्ट्वा शतपञ्चकं जपेत् । सन्ध्यालोपे नीरुक् सोपवासं शतं जपेत् । सरुक् शतं जपेत् । एकाहं । देवस्यानर्चने त्रिरात्रमुपोषितः प्रत्यहं त्रिशतं जपेत् । निर्मात्यलक्षणे त्वकामान्नमस्कारायुतं जपेत् ततो त विशेषार्चा । कामतो लक्षणे लहं नमस्कारस्यावर्त्य उपवासपञ्चकं कुर्यात् । अथ निर्मायनेदाः कण्यन्ते-देवस्वं १, देवव्यं २, नैवेद्यं ३, निवेदितं । निर्मादयं ५ चेति । तत्र देवसंवन्धि प्रामादि देवस्वं १॥ श्रखङ्कारादि देवधव्यं । देवार्थमुपकल्पितं नैवेद्यं ३ । तदेवोत्सृष्टं निवेदितं ४ । बहिर्निक्षिप्तं निर्मात्यं ५। एतत्पश्चविधमपि न जित, नावखायेत्, न दद्यात्, न विक्रीणीत । दत्त्वा __JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy