SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 467 जये देवपादनमस्करणायोपगतो दृष्टपूर्वमिव तं मुनिं प्रणम्य तच्चरित्रपवित्रितमनास्तशुरुकुलादि पृष्टवान् । तेन तत्त्वतो जवानेव गुरुरित्युक्ते कौँ पिधाय पाणिन्यां मैवमादिशेत्यइतावृत्त्या व्यज्ञपयत् ।। तेन प्रोचेजो जेण सुधधम्मम्मि, गविन संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरूधम्मदाणा ॥१॥ ___ ततस्तस्मै मूलवृत्तान्तं निवेद्य तस्य धर्मदृढतां निर्ममे । इति ॥ | चैत्यनङ्गाञ्च यदुःखं, लब्धं तस्य यः कथम् । जूयश्चैत्यविधानेन, तत्पापं विलयं व्रजेत् ॥१॥ स्पष्टः । अत्रार्थे संबन्धश्चायम्प्रादनपुर्या प्रहादनो जूपोऽजूत् । अन्यदाऽर्बुदाचखदर्शनार्थ जूपो गतः । तत्र कुमारपालेन | कारितः श्रीपार्श्वप्रजोः प्रासादो दृष्टः । तन्मध्ये रीरीमयं श्रीपार्थविम्बं जूपेन जङ्क्त्वा महेश्वरपुरतो ६ वृषनं विधाय शिवालये न्यस्तः । ततः स्वगृहे यावत्समागतस्तावद्भूपस्य देहे गलत्कुष्ठरोगः प्रातः, महावेदनाऽऽविता । तदा गङ्गादितीर्थजलेपः नापितः, परं व्याधिनं गतः। पोऽतिव्याकुलीजूतः। अन्यदा रोगशान्तिकारणं भूपेन मुनिः पृष्टस्तदा तेन गदितम् स्वस्तिश्रियां धाम गुणाजिराम, सुत्रामसन्ताननतांहिपद्मम् । जाग्रत्प्रतापं जगतीतखेऽत्र, श्रीपार्श्वदेवं सततं श्रय त्वम् ॥१॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_05
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy