________________
उपदेशप्रा.
॥२१८॥
Jain Education International 2010)
466
निखिलशमधनानां तिसृजिः कोटिजिश्च समममृतपदा प्राप्नुयादत्र रामः ॥ ए ॥ सौराष्ट्रदेशे खलु रत्न, सत्तीर्थयुग्मं परिवर्तते च । शत्रुञ्जयाख्यं गिरिनारसं, नमाम्यहं तं बहुमानजक्त्या ॥ १० ॥ पंतनाणी तदं सिणे, तसुरकाण अणंतवीरिणे । ai जि सि पन्ना, संमेयसेलं तमहं णामि ॥ ११ ॥ प्रगेऽहर्निशं संस्तुतं वासवाद्यै - जिनं नाभिजूपालवंशावतंसम् । श्रयेऽष्टापदे पासवत्मतत्त्वं, सुसौभाग्यलक्ष्मी प्रदं द्योतिमन्तम् ॥ १२ ॥ काकन्दोवनैकमेधं, समस्तजीवोचरणे दमं तम् ।
स्फुरत्प्रतापं महनीयमूर्ति, श्रीमारुदेव्यं वृषनं च वन्दे ॥ १३ ॥ छात्रार्थे संबन्धश्चायम् -
दितिप्रतिष्ठेसान्तुनामा मन्त्री करेणुस्कन्धारूढो राजपाटिकायां व्रजन् व्यावृत्तः स्वयंकारितसान्तुवसतिकायां देवनमश्चिकीर्षया तत्र प्रविशन् वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यनिवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं गौतममिव नमश्चक्रे । तत्र क्षणं स्थित्वा जयस्तं प्रणम्य | प्रतस्थे । तदनु स लयाऽधोवदनः पातालं विविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्री हेमसूरीणां पार्श्वे उपसंपदमादाय संवेगरङ्गपूर्ण: श्रीशत्रुञ्जये गत्वा द्वादश वर्षाणि तपस्तेपे । कदाचित्स मन्त्री शत्रु
For Private & Personal Use Only
स्तंभ. २४
| ॥२१० ॥
www.jainelibrary.org