SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 465 श्रादिप्रनोदक्षिणदिग्विनागे, सहस्रकूटे जिनराजमूर्तीः । सौम्याकृतीः सिधततीनिलाश्च, शत्रुञ्जयस्थाः परिपूजयामि ॥२॥ आदिमजोर्वक्त्रसरोरुहाच्च, विनिर्गतां श्रीत्रिपदीमवाप्य । यो घादशाङ्गी विदधे गणेशः, श्रीपुरमरीको जयतालिवानौ ॥ ३ ॥ चउद्दसाणं सयसंखगाणं, बावन्नसहियाण गणाहिवाणं । सुपाउना जच विराजमाणा, सत्तुंजयं तं पणमामि निच्चं ॥४॥ श्रीसूर्यदेवेन विनिर्मितस्य, श्रीसूर्यकुएमस्य जलप्रनावात् । कुष्ठादिरोगाश्च समे ह्यनश्यन् , नरोऽनवत् कुर्कुटतां विहाय ॥ ५॥ विश्वत्रयोद्योतकरा गुणाखया, महर्यमाणिक्यसुकुक्षिधारिका । मतङ्गजस्था मरुदेवमातृका, विराजते यत्र गिरौ विशेषतः ॥६॥ यत्रैव शैखे खलु पञ्च पाएमवा, युधिष्ठिराद्या विजितेन्धियाश्च । कुन्त्या समं विंशतिकोटिसाधुभिः, सार्ध शिवचि समाससादिरे ॥७॥ नमिविनमिमुनीन्यावादिसेवापरौ यौ, गगनचरपती तौ प्रापतुर्मोक्षखदमीम् । विमलगिरिवरे वै कोटियुग्मर्षिनिश्च, सह हि विमलबोधिप्राप्तिपुष्ट्येकहेतू ॥७॥ विमलगुणसमूहैः संनृतश्चान्तरात्मा, स्वपदरमण नोक्ता दर्शनशानधर्ता । HOROSCOSOROSOSAKOS Jain Education International 2010-05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy