________________
उपदेशप्रा.
464 “स्वामिन् ! निःस्पृहस्यैतादृशस्य ज्ञानिनोऽन्तो न ग्राह्यः, एतादृशा मुनयो न बौघाचार्यतुट्याः, येन : संज्ञ. १४ बौघगुरुणा पूर्व जोजनमध्ये चर्मचूर्णखएमा नक्षिता अपि करमुखादिस्पर्शेऽपि न ज्ञाताः" । ततो नृपपृष्टा सा सर्व तत्स्वरूपं जगाद । इत्यादियुक्त्या तया बोधितो पो जैनधर्मरसिकोऽजूत् । क्रमेण श्रीवीरदेशनादिना दृढधर्मा जातः । अयं दृष्टान्तो यथा श्रुतोऽजूत्तथा लिपीकृतोऽस्ति ।
श्रीश्रेणिकज्ञातमिदं निशम्य ते, बौघाश्च शाक्याः स्मृतिवित्कणादयः ।
एकान्तपदैकरताः कुवादिनो, हेयाः सुजैनागमतत्त्ववेत्तृभिः ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विंशे स्तम्ने
चतुःपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५४ ॥ पञ्चपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५५ ॥
अथ तीर्थस्तवनामाहशत्रुञ्जयादितीर्यानां, प्रत्यूषे समयेऽनिशम् । विदध्यात्स्तवनां जन्तुः, सर्वाघौघप्रणाशिनीम् ॥१॥ स्पष्टः । स्तवना चेयं तीर्यस्तुतिरूपा पूर्वपूज्यनिर्दिष्टा
राजादनाधस्तनमिजागे, युगादिदेवांहिसरोजपीठम् । देवेन्मवन्धं नरराजपूज्य, सियाचसापस्थितमर्चयामि ॥१॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org