________________
463 नृपः सूपकारस्थले गत्वा स्थितः, राइयपि साध्वागमनमार्गोपरि गवाहे स्थिता । इतश्च साधुरेको नृप
सेवकदर्शितमार्गेणागछन् दृष्टः । तदा राज्ञी दध्यौ-"निःस्पृहोऽयं मुनिर्मदनिमुखं नावलोकयिष्यति, 8 18 र्यापरत्वात् , अतः काञ्चित्कलां वितनोमि" । ततो यदा मुनिर्गवाक्षाधोजागे समेतस्तदा राझ्या उन्नती है करौ कृत्वा कपाटौ खमखमायितौ । साधुना तदोषं विलोकितं, चेवणया शीघ्रं प्रणम्य पे अङ्गुली ततस्तिस्रोऽमुखयो दर्शिताः, तदा मुनिरेकामङ्गुलिमदर्शयत् । अस्यार्थोऽयं-राझ्या पृष्टमङ्गुखिसंज्ञया ।
विज्ञानं वा विज्ञानं वा युष्माकमस्ति' ?, तदा साधुनोक्तं संझया 'एकयुक्तं त्रिकं' एतावता चत्वारि है ज्ञानानि सन्ति इति । ततः सा हृष्टा पुनः फिट्टावन्दनं चकार । ततो मुनिस्तत्र गतः । नृपो बहुमानपूर्व में तद्बालमांसान्वितमाहारं दातुमुद्यमं चकार । मुनिस्तु ज्ञानदृष्ट्याऽजदयमयोग्यं तदशनं मत्वा प्राह-"हे
प! नास्मद्योग्यमिदमशनं, वयं मुनयो निर्दोषाहारिणः” । श्रुत्वेति जूपः पाह-“हे पूज्य ! कथम-4 यमाहारः सदोषः? राजगृहनिष्पन्नः, अतो मनोहरोऽस्ति, यदि सदोषस्तहिं तं दोषं प्रकाशय" । मुनिः पाह-“हे नृप ! त्वया निष्पादितं कृत्यं त्वमध्यहं वेत्सि, दम्नं विधाय प्रवदनं तव नाई, परं मुनीनां तु अचित्तमप्याहारं सदोषं ग्रहीतुं न कहपते तर्हि बालमांसपेश्यादिनिष्पन्नं सततं जीवोत्पत्तिस्थलं कथमपि न घटते" । इतिमुनिवचसा संजातप्रत्ययो ज्ञानिनं नत्वाऽऽह-“हे पूज्य ! त्वज्ज्ञानं त्वधर्मस्त्वत्क्रिया
चेति सर्वमपि सत्यम्" । इत्यादि स्तुत्वा हर्षनिर्जरः सम्यक्त्वानिमुखो नूप एत्य चेक्षणां प्राह-"हे दिनायें ! त्वगुरुः परमज्ञानी, मयाऽद्य परीक्षा कृता"। ततश्चेरण्या पृष्टः स नूपः सर्वमाचष्ट। श्रुत्वाऽऽहउ०३७
- GODSECREDEOGA5%
___JainEducation international 2010_0
For Private & Personal use only
www.jainelibrary.org