SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ उपप्रा . संत्र.४ HASSAS ॥१६॥ 462 कामरागस्नेहरागा-वीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , मुरुन्जेद्यः सतामपि ॥ १॥ अन्यदा नृपेण बौद्यगुरुर्बोजनाय निमन्त्रितः । तदा बौद्यगुरूपानही राहया सेवकपार्थादानाट्य तचर्मखएमान् सूदमान् कृत्वा शाकादिजव्येषु चर्मचूर्ण बन्नं निहितं । बौछगुरुणा सुस्वादमध्ये न किञ्चिज्ञातं । ततो गृहचसनसमये उपानहावीदयान्वेषिते, तथापि नाप्ते । तदा चेक्षणया नृपः प्रोक्तः-18 “स्वामिन् ! युष्मशुरुर्कानी न वा ? यदि ज्ञानी तदा किमन्वेषणं कारयति? यदि चाज्ञानी तदाऽधुना है नुक्कं पक्वान्नादि तन्नामापि न स्मृतिपथमेष्यति, श्रतो हे नृप! किमिदं दाम्जिका विदन्ति ! जैनगुरव एव समस्तविचारदक्षाः सन्ति" । ततः स विषयः स्वगृहं गतः । श्राकण्ठं यावद्भुक्तं, तेन वमनं, जातं, तन्मध्ये चर्मखएमान् वीक्ष्य नृपाय ज्ञापितं बौधेन । राजा पाह-“मत्कारितनोजनमध्ये न किमपि ध्येयं" । तघार्ता पल्यै ज्ञापिता । साऽऽह-"युष्मशुरुानिनाम्ना पूज्यते, एतावन्मात्रमपि न | जानाति ?" । तच्छुत्वा नृपो मौनं चकार। अथ नृपश्चेक्षणां स्वमतषिणी ज्ञात्वा तदवसेपनिवारणाय स्वसेवकान् पाह-"यूयं प्रेतभितो , मृतबालशवमेकं तत्कालीनमानीय सूपकाराय दत्तं" । तैस्तथा कृतं । नृपेण तद्वालमांसादिना दीरादिकं । कारितं । ततोऽनुचरा जैनमुनीनामाकारणाय प्रेषिताः । चेझणयाऽप्यनुमानेन किञ्चिज्ज्ञात्वा नृपः पृष्टः-15 "स्वामिन् ! अद्यौत्सुक्यचलचित्तमस्ति ?" । नृपः प्राह-"राष्ट्रादिचिन्तया, नान्येन कारणेन" । ततो VAATA ॥११६॥ SUOSX Jain Education International 2010-11 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy