________________
उपप्रा .
संत्र.४
HASSAS
॥१६॥
462 कामरागस्नेहरागा-वीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , मुरुन्जेद्यः सतामपि ॥ १॥ अन्यदा नृपेण बौद्यगुरुर्बोजनाय निमन्त्रितः । तदा बौद्यगुरूपानही राहया सेवकपार्थादानाट्य तचर्मखएमान् सूदमान् कृत्वा शाकादिजव्येषु चर्मचूर्ण बन्नं निहितं । बौछगुरुणा सुस्वादमध्ये न किञ्चिज्ञातं । ततो गृहचसनसमये उपानहावीदयान्वेषिते, तथापि नाप्ते । तदा चेक्षणया नृपः प्रोक्तः-18 “स्वामिन् ! युष्मशुरुर्कानी न वा ? यदि ज्ञानी तदा किमन्वेषणं कारयति? यदि चाज्ञानी तदाऽधुना है नुक्कं पक्वान्नादि तन्नामापि न स्मृतिपथमेष्यति, श्रतो हे नृप! किमिदं दाम्जिका विदन्ति ! जैनगुरव एव समस्तविचारदक्षाः सन्ति" । ततः स विषयः स्वगृहं गतः । श्राकण्ठं यावद्भुक्तं, तेन वमनं, जातं, तन्मध्ये चर्मखएमान् वीक्ष्य नृपाय ज्ञापितं बौधेन । राजा पाह-“मत्कारितनोजनमध्ये न किमपि ध्येयं" । तघार्ता पल्यै ज्ञापिता । साऽऽह-"युष्मशुरुानिनाम्ना पूज्यते, एतावन्मात्रमपि न | जानाति ?" । तच्छुत्वा नृपो मौनं चकार।
अथ नृपश्चेक्षणां स्वमतषिणी ज्ञात्वा तदवसेपनिवारणाय स्वसेवकान् पाह-"यूयं प्रेतभितो , मृतबालशवमेकं तत्कालीनमानीय सूपकाराय दत्तं" । तैस्तथा कृतं । नृपेण तद्वालमांसादिना दीरादिकं । कारितं । ततोऽनुचरा जैनमुनीनामाकारणाय प्रेषिताः । चेझणयाऽप्यनुमानेन किञ्चिज्ज्ञात्वा नृपः पृष्टः-15 "स्वामिन् ! अद्यौत्सुक्यचलचित्तमस्ति ?" । नृपः प्राह-"राष्ट्रादिचिन्तया, नान्येन कारणेन" । ततो
VAATA
॥११६॥
SUOSX
Jain Education International 2010-11
For Private & Personal use only
www.jainelibrary.org