SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ R उपदेशप्रा. स्तंन.४ ॥२३॥ etrtrtran 476 यशःश्रियाऽधकृतकुन्दकम्बु-र्जम्बूकुमारोऽजनि तस्य पट्टे। सपोरपि स्वस्य यतोऽजिजूति, पश्यन् हियाऽदृश्य इव स्मरोऽजत् ॥ ३॥ अखंचकार प्रनवप्रनुस्त-त्पदृश्रियं पुण्द्र श्वेन्वक्राम् । स्तेनोऽपि सार्थेश श्वाङ्गिनो यः, श्रेयःश्रियं पाप यदत्र चित्रम् ॥ ४ ॥ शग्यनवोऽजूषयदस्य पढें, सिंहासनं पित्र्यमिवावनीन्यः । कलिन्दिका मौक्तिकमासिकेव, यत्कएलपीठे विखुवत्यकुण्ठा ॥५॥ संपूरयन् कीर्तिनजोनदीजि-दिशो यशोजगणाधिराजः। व्यऋषयत्पट्टममुष्य जून-दधित्यकां दस्युरिव विपानाम् ॥६॥ संजूतिपूर्वो विजयो गुरुस्त-पट्ट श्रिया पनवयांचकार । कदम्बजम्बूकुटजावनीज-कुचं ननोऽम्नोद श्वाम्बुवृष्ट्या ॥ ७॥ स तत्सतीथ्र्योऽजनि नाबाहुः, सूरिः समग्रागमपारदृश्वा। दशाश्रुतस्कन्धत उद्दधार, वज्राकराघज्रमिवात्र कटपम् ॥०॥ श्रीस्थूलोण निजान्ववाय-स्रोतस्विनीनायककौस्तुलेन । विश्वत्रयी तद्यशसेव शोला-मसंजि तत्पट्टपयोधिपुत्री ॥५॥ पहेऽथ तस्यार्यमहागिरिश्चा-परः क्रमादार्यसुहस्तिसूरिः । ॥३३॥ JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy