________________
477 बजूवतुर्धर्मधुरं दधानी, रथे यथा सारथिकस्य रम्यौ ॥ १० ॥ श्रीमत्सुहस्तिबतिवासवस्य, श्रीसुस्थितः सुप्रतिषधसूरिः।
पदं विनेयौ नयतः स्वसदमी, क्रमं मुरारेरिव पुष्पदन्तौ ॥११॥ पूर्व तु सुधर्मस्वामिनमारल्य सुहस्तिसूरिं यावत्साधूनां निम्रन्या इत्यनिधानमासीत्, एतत्सूरियुगI खात् वितीयं कोटिकगण इति नाम बभूव, कोटिशः सूरिमन्त्रजापात् इति ।
श्रीइन्धदिन्नबतिसार्वजौम-स्तत्पट्टलक्ष्मीतिलकं बजूव । निशुम्न्यते दानिकता म येन, कसिन्दकन्येव हलायुधेन ॥ १५ ॥ श्रीदिनसूरिर्गुणरिरस्मा-त्सप्तर्षितरङ्गिरसो यथाऽऽसीत् । येनानुरागोऽवधिकालनेमिः, कबोलिनीवधनशायिनेव ॥ १३॥ सूरीश्वरः सीदगिरिः क्रमेण, व्यवासयत्तत्पनुपट्टलक्ष्मीम् । जिनस्य पादं शिरसा स्पृशन्ती, निकाय्यराजीमिव केतुवारः ॥ १५ ॥ तमोजरोवींधरजेदवन्नि-वज्रोऽथ वज्रानुरेतदीयम् । पट्ट परां प्रापयति स्म भूषां, माणिक्यकोटीर श्वोत्तमाङ्गम् ॥ १५॥ श्रीवज्रसेनसंज्ञ-स्तत्पदपूर्वाभिचूलिकादित्यः । मुखं चान्यकुखस्या-जनि च ततश्चन्धसूरिगुरुः ॥१६॥
Jain Education International 2010_03
For Private & Personal use only
www.jainelibrary.org