SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तन५४ ॥२४॥ MARC4044 478 (श्रीवज्रसेनोऽथ तदीयपढें, व्यजासयत्प्रीणितजन्तुजातः । स्फुरन्मदोन्ज़ेद श्व हिपेन्ध-कपोखमानन्दितचञ्चरीकः ॥१६॥) - अत्र चन्ग इति तृतीयानिधानम् । कमोलिकारुण्यरसान्वितस्य, सामन्तनप्रजुरस्य पट्टम् । व्यराजयघारिरुहाकरस्य, मध्यं यथोन्निहित एमरीकम् ॥१७॥ अत्र वनवासीति नाम। कोरएटके वीरजिनेन्ऽमूर्ति, दृक्पान्यवृत्तिं कृतपुण्यपाकाम् । यः प्रत्यतिष्ठत् किमु सत्रशालां, स वृद्धदेवोऽजनि तस्य पट्टे ॥ १० ॥ प्रद्योतनाह्वानुणाऽप्यमुष्य, पढें परं वैनवमाबजार । त्रैलोक्य खदमी तिलकायितेन, पितुः स्वपुत्रेण यथान्ववायः ॥ १५ ॥ धिया जयश्चित्रशिखएिमसूनुं, गङ्गातरङ्गायितवाग्विलासः । श्रीमानदेवः पदमेतदीयं, सन्यः सजास्थानमिवाध्युवास ॥ १० ॥ पदप्रदानावसरे समीक्ष्य, साक्षात्सदंसोपरि वाणिपझे। राज्यादिव दोणिपुरन्दरस्य, ग्रंशोऽस्य जावी नियमस्थितेही ॥११॥ गुरुं स्वं विमनायमान-मालोक्य खोकेश्वरगीतकीर्तिः। ESSASSACREAAR N ॥२४॥ 4 66464 JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy