SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_1 479 तत्याज यः षड् विकृतीतीन्द्रः, षकान्तरारीनिव जेतुकामः ॥ २२ ॥ सूरिर्लघुशान्तिकारको शेयः । तदीयपट्टाम्बरजानुमाली, श्रीमानतुङ्गश्रमणेन्दुरासीत् । श्रजित्साधुजनान्नजाज्ञां, नाथान् पृथिव्या इव सार्वजौमः ॥ २३ ॥ सौ क्तामर स्तोत्रन मिणकारकः । सख्याननागेश्वररश्मिसाम्य - मन्थाविणाऽऽलोच्य मदाम्बुराशिम् । तत्पट्टलक्ष्मी रथ वीरनाम्ना - चार्येण वत्रे वनमाखिनेव ॥ २४ ॥ ततोऽजनि श्री जयदेवसूरिः, दूरीकृताशेषकुवा दिवृन्दः । याग्विलासैरवलितश्रीः, सुधा किमु दीरनिधौ ममजा ॥ २५ ॥ स्वःकामिनी कीर्तित कीर्तिदेवा - नन्दश्चिदानन्दमना मुनीन्द्रः । तारुण्यमेणाङ्कमुखी मिवैत - पट्टश्रियं वैजवमानिनाय ॥ २६ ॥ श्री विक्रमः सूरिपुरन्दरोऽभूत्, तत्पट्टदुग्धान्धिसुधामरीचिः । ततश्चमूं हन्तुमनाः समग्रां किं विक्रमोऽङ्गीकृतकायवष्टिः ॥ २७ ॥ ततः श्रीनरसिंहसूरिः, स वाडयाम्नोनिधिपारदृश्वा । त्याजि यक्षः किख येन मांसं स्वापं जगधारिजबन्धुनेव ॥ २८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy