SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ SISUSHIHEREHEHUSES 343 PL इति श्रुत्वा ज्ञावयज्ञकरणे रसिको विप्रो गृहं गत्वा निजं पितरं पाह-"अहं दीक्षां खास्ये” । पित्रोतम्-"गतिरपुत्रस्य नास्ति' । तेनोत्तरं दत्तम्4 जायमानो हरेन्नार्या, वर्धमानो हरेश्चनम् । वियमाणो हरेत् प्राणान् , नास्ति पुत्रसमो रिपुः ॥१॥ इत्यादियुक्त्या पितरौ प्रतिबोध्य दीक्षां जग्राह । भव्ययागमपहाय केवखि वाक्यतो विदितजावयज्ञकृत् । वोमदेव निजवक्रतां त्यजन् , सोऽचिरेण शिवसौख्यमाप्तवान् ॥१॥ श्त्यन्ददिनपरिमितोपदेशसङ्गहाख्यायामुपदेशप्रासादग्रन्धवृत्तौ त्रयोविंशे स्तम्ले पात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥ त्रयस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३३॥ अथ अन्यन्नावपूजामाहस्या दोपासनारूपा, अन्यार्चा गृहमेधिनाम् । श्रन्नेदोपासनारूपा, साधूनां जावपूजना ॥१॥ गृहस्थानां दोपासनारूपा श्रात्मनः सकाशादईन् परमेश्वरो जिन्नो निष्पन्नानन्दचिपिलासी तस्यो१ लुप्तप्रथमान्तमेतत् . उ०२७ ___ JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy