SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ 344 उपदेशप्रा.पासना सेवना तपा निमित्तासम्बनरूपा अव्यपूजा योग्या स्यात् । साधूनां तु अनेदोपासनारूपा परमा-II स्तन. ५३ त्मनः सकाशात् स्वात्मनोऽनेदरूपा जावपूजनोचिता । यद्यपि सविकट्पन्नावपूजा गुणस्मरणबहु॥१७॥ मानोपयोगरूपा जावार्चा गृहिणां जवति तथापि निर्विकटपोपयोगस्वरूपैकत्वरूपा जावपूजा निम्रन्या नामेव । अत्रार्थे संबन्धश्चायम्तो श्रीपुरे जितारिज़पोऽभूत् । तत्र धनसारवणिग् वसति स्म । स गृहस्थो दरिडी कुत्राप्यादरं नामोति, परं प्रकृत्या सरखः प्रत्यहं सशुरूपदेशं शृणोति स्म । अन्यदा स धनसारो वणिग् विनययुक्तो दीनवाण्या एवं पप्रच-हे स्वामिन् ! अहं दरिजी मुखी निर्धनः कथमनवम्?" । तदा गुरुणोक्तम्त्वया पूर्वनवे श्रीजिनार्चा न विहिता, तेन त्वं मुखी जातः । अधुना अव्यनावपूजां विधेहि, येन तव मुःखक्ष्यः स्यात् । तत्र जावपूजास्वरूपं च पूज्यपादैरुक्तम्। दयाम्नसा कृतस्नानः, संतोषशुलवस्त्रनृत् । विवेकतिलकनाजो, जावनापावनाशयः॥१॥ | अक्तिशानघुसणो-म्मिश्रपाटीरजज्वैः । नवब्रह्माङ्गयुग्देवं, शुझमात्मानमर्चय ॥ ॥ हे उत्तम! नवप्रकारब्रह्मचर्यरूपनवाङ्गधारिदेवं शुघमात्मानमनन्तज्ञानादिपर्यायमर्चय पूजां कुरु । कीदृशो भूत्वा ? दया अन्यज्ञावस्वपरप्राणरक्षणरूपा सैवाम्लो जलं तेन कृतं स्नानं पावित्र्यं येन सः, ॥१५॥ है संतोषः पुजवपिपासाऽनावः तदेव शुजवस्त्रं तधारकः, विवेकः स्वपरविनजनरूपज्ञानं तदेव तितकं तेन शोजमानः, पुनर्जावना अक्षुणैकत्वरूपा तया पावनः पवित्र श्राशयोऽभिप्रायो यस्य सः, ६ www.jainelibrary.org Jain Education International 2010 For Private & Personal Use Only
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy