SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ MRI पुनर्जक्तिः आराधना अश्या च प्रीतिः 'एस के परम एवंरूपा ते एव घुसणं चन्दनं तेनोन्मिनं पाटीरज कुजूम तस्य वैः रसैः स्वात्मदेवमर्चयेति । हमापुष्पनजं धर्म-युग्मं दोमध्यं तथा । ध्यानातरणसारं च, तदने विनिवेशय ॥३॥ मदस्थाननिदात्यागः, खिखाने चाष्टमङ्गलम् । ज्ञानाग्नौ शुधसङ्कटप-काकतुए; च धूपय ॥ ४ ॥ प्राग्धर्मलवणोत्तारं, धर्मसंन्यासवहिना । कुर्वन् पूरय सामर्थ्य, राजन्नीराजनाविधिं ॥५॥ | इत्यादि जावपूजास्वरूपं यं विशेषेण ग्रन्थान्तरात् । जिनपूजास्नात्रगुणग्रामस्तुतिस्तवनादिकरणादप्राप्तदर्शनानां सम्यक्त्वप्राप्तिः, ये तु प्राप्तदर्शनगुणास्तेषामपि दायिकनावोत्पत्तिः रत्नत्रयकारणं च जिनार्चा भवेत् । यतः- "थयथुश्मंगलेणं ते जीवे किं जणइ ? गोयमा ! थयथुश्मंगलेणं जीवा 8 | नाणदंसणचरित्तलानं जण” इति वचनात् । श्रीजिनार्चातः पौगलिकसंपत्तिः सार्वभौमशक्रपदवीराज्यधनधान्यादिरूपा, तथा चिदानन्दसंपत्तिः, एतफुलयलदमीप्रापकरण)हेतुका श्रीजिनसेवा स्यात् ।। इति धर्मदेशनां श्रुत्वा धनसारो गुरूनापृच्छयायप्रति श्रीमदहत्पूजां विना मुखे पानीयं न ६ हेप्यमित्यनिग्रहं गृह्णाति स्म । तद्दिनमारन्य श्रेष्ठी नित्यमेव श्रीजिनेश्वरप्रतिमानां केशरचन्दनकर्पू रादिना सुरलिजातिपद्मचम्पककेतकीमालतीमुचुकुन्दादिपुष्पैश्च पूजां करोति स्म त्रिकरणशुद्ध्या । अनया रीत्या निरन्तरं बहुमानतः श्रीसर्वज्ञानुतां ज्ञानदृक्पथमवतार्य पूजां कुर्वता धनसारेण बहु १ दर्शनं सम्यक्त्वम्. ___JainEducation International 2010_001 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy