________________
MRI पुनर्जक्तिः आराधना अश्या च प्रीतिः 'एस के परम एवंरूपा ते एव घुसणं चन्दनं तेनोन्मिनं पाटीरज कुजूम तस्य वैः रसैः स्वात्मदेवमर्चयेति ।
हमापुष्पनजं धर्म-युग्मं दोमध्यं तथा । ध्यानातरणसारं च, तदने विनिवेशय ॥३॥ मदस्थाननिदात्यागः, खिखाने चाष्टमङ्गलम् । ज्ञानाग्नौ शुधसङ्कटप-काकतुए; च धूपय ॥ ४ ॥
प्राग्धर्मलवणोत्तारं, धर्मसंन्यासवहिना । कुर्वन् पूरय सामर्थ्य, राजन्नीराजनाविधिं ॥५॥ | इत्यादि जावपूजास्वरूपं यं विशेषेण ग्रन्थान्तरात् । जिनपूजास्नात्रगुणग्रामस्तुतिस्तवनादिकरणादप्राप्तदर्शनानां सम्यक्त्वप्राप्तिः, ये तु प्राप्तदर्शनगुणास्तेषामपि दायिकनावोत्पत्तिः रत्नत्रयकारणं च जिनार्चा भवेत् । यतः- "थयथुश्मंगलेणं ते जीवे किं जणइ ? गोयमा ! थयथुश्मंगलेणं जीवा 8 | नाणदंसणचरित्तलानं जण” इति वचनात् । श्रीजिनार्चातः पौगलिकसंपत्तिः सार्वभौमशक्रपदवीराज्यधनधान्यादिरूपा, तथा चिदानन्दसंपत्तिः, एतफुलयलदमीप्रापकरण)हेतुका श्रीजिनसेवा स्यात् ।।
इति धर्मदेशनां श्रुत्वा धनसारो गुरूनापृच्छयायप्रति श्रीमदहत्पूजां विना मुखे पानीयं न ६ हेप्यमित्यनिग्रहं गृह्णाति स्म । तद्दिनमारन्य श्रेष्ठी नित्यमेव श्रीजिनेश्वरप्रतिमानां केशरचन्दनकर्पू
रादिना सुरलिजातिपद्मचम्पककेतकीमालतीमुचुकुन्दादिपुष्पैश्च पूजां करोति स्म त्रिकरणशुद्ध्या । अनया रीत्या निरन्तरं बहुमानतः श्रीसर्वज्ञानुतां ज्ञानदृक्पथमवतार्य पूजां कुर्वता धनसारेण बहु
१ दर्शनं सम्यक्त्वम्.
___JainEducation International 2010_001
For Private & Personal Use Only
www.jainelibrary.org