SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ संज.३३ 346 उपदेशप्रा. पुण्यमुपार्जितम् । ततः पुण्योदयादनेकप्रकारेण खदमीगृहे प्रकटीबजूव । ततो विशेषेण जिनजाति विदधानः श्रेष्ठी सप्तहेत्र्यां धनं वपति स्म । यमुक्तम्-"जिणलवण १ बिंब घुक्षय ३ संघ सरूवा 2 ॥१५॥ 18य सत्त खित्ताई। एवमहर्निशं प्रव्यपूजां लावपूजां च कुर्वाणो धनसारश्रेष्ठी सम्यग्दर्शनं लब्ध्वा | त स्वर्गायुष्कं बद्धा नरजवायुः संपूर्णीकृत्य प्रश्रमस्वर्गे सुरोऽभूत् । ततश्चयुत्वा महाविदेहे उत्तमार्यकुखेडवतीर्य ससुरुसमीपे चरणं गृहीत्वा मुक्तिं प्रापेति। श्रीश्राधधर्मा धनसारनामा, पूजाफलं शीघमिहैव खेने। साधुत्वरूपे धृतनावपूजा-योगेन मुक्ति स खलौ विशुझ्या ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने त्रयस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३३॥ 00-200 चतुस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३४ ॥ अथ ध्यानस्वरूपमाह ध्याता ध्यानं तथा ध्येय-मेकतावगतं त्रयम् । तस्य ह्यनन्यचित्तस्य, सर्वपुःखयो भवेत् ॥ १॥ 15॥१०॥ ध्याता श्रात्मा, ध्येयं ध्यातुर्योग्य तत्स्वरूपं, ध्यानं ध्येयैकाग्रता, एतत् वयं यस्य पुरुषस्य एकता-16) __JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy