________________
347 वगतम् एकत्वप्राप्तं तस्यानन्यचित्तस्य तद्रूपचेतनामयस्य चईत्स्वरूपात्मस्वरूपतुस्योपयोगस्य सर्वभुःख | समस्तस्वगुणावरणरूपं तस्य लयः स्यात् । अत्रार्थे पकर्षिसंबन्धश्वायम्
| क्वाप्यनगारः कश्चित्तपोऽतिऽस्तपं मासपणादिकमाचरन् नित्यमुधानादिषु स्थितः स्वात्मानं ।। 18| ध्यायति । तशुणरञ्जिता काचिद्देवता तं मुनि प्रत्यहं ननाम स्तुतिं विधाय चावोचत्-“हे निम्रन्थ ||६|| हिमचितं कार्य प्रसद्य कथनीयम्"। श्रयैकदा स मुनिः कस्यापि विप्रस्य फुर्वाक्यं श्रुत्वा जातकोपस्तेन समं है।
योद्धं प्रववृतेतराम् । तेन विजेन स कुरक्षामदेहः आपको मुट्यादिनिहत्वा पृथ्व्यामपात्यत । मुहुर्मुडपिजेन तामयित्वा स मुमुचे । ततः रुपकोऽपि कथञ्चन स्वस्थानमगमत् । अथ विजावर्या विना-8 निर्जासुरा सुरी मुनिपार्वे समाजगाम पूर्ववत् तत्पादौ प्रणनाम । रुपकस्तु तां देवीं न किश्चिकजप । श्रज पन्तं तं साधु देवता पाठ-"स्वास्मिन् ! कुतोऽपराधादद्य मां न जापसि?" । ततो वाचंयमोऽप्युच्चैरित्युवाच-विजेन हन्यमानोऽपि यन्नाहं त्वया रक्षितः ममापकारिणश्च तस्य न किञ्चिदपकृतं ततो वाणीमात्रेण प्रीतिकारिणीं त्वां न वादयामि" । तदाकये स्मितविच्चुरिताधरा है देव्यत्यधात्-"यदाऽन्योऽन्यविलग्नयोर्युवयोर्युजमनवत्तदा कौतुकदर्शिन्यहमपि तत्रैवाजूवं, किंतु तदा । कोपाविष्टौ तुटयौ युवां दृष्टौ मया, तेन का साधकः कश्च विज इति नाहमासिषं, तस्माद्युप्मवहां विप्रशिक्षां च न व्यधाम्" । इति श्रुत्वा पकः शान्तकोपाटोप इत्यब्रवीत्
"सूनृता प्रेरणा देवि !, त्वयाऽसौ विहिता मम । तदमुष्यातिचारस्य, मिथ्यामुष्कृतमस्तु मे ॥१॥
QASHSLSLSSSSSSS
ASSOSACCAGIGIGASSASLAAS
Jain Education International 2016
For Private & Personal use only
www.jainelibrary.org