________________
उपदेशप्रा.
॥ २३० ॥
Jain Education International 2010_05
490
कुमारः प्राह
जीवितं कुश शिखास्थ मिवाम्जः, पांसुलेव तरला कमलाऽपि । ऐवामिव यौवत (न) मेतत्, प्रेक्षण व स्वजनोऽपि ॥ १ ॥ मिष्यति ममार्जकजावो ऽलङ्करिष्यति तनुं च युवश्रीः । वार्धकं पुनरमात्यमिव स्वं जूपयिष्यति क इत्यवगच्छेत् ॥ २ ॥
इत्याद्यनेकपरस्परोक्तिनिः श्रान्ता जगिन्याद्या दीक्षादेशं ददुः । ततः सं० १९९६ वर्षे कार्तिककृष्णद्वितीयायां हीरकुमारो दीक्षां ललौ । हीरहर्ष इति नाम दत्तं । गुरुपार्श्वे पठन् स्वसमयज्ञो | जातः । परदेशभाषा परशास्त्रज्ञातुकामो दक्षिणदेशं प्रति ययौ । तद्देशे श्रीमाणिक्यनाथ नानेयोऽस्ति । श्रीअन्तरिक्षपार्श्वदेवो वर्तते । यतः -
पिपार्श्वजिनोऽन्तरिका – निध उच्चैःस्थितिकैतवादिह । किमु सम्जयितुं महोदयं, जविनां भूवलयात् प्रचेखिवान् ॥ १ ॥
तथा च
करटक पार्श्वनायको, दिशि यत्रास्ति पुनः प्रजाववान् ।
१ युवतीनां समूहः कुसंबन्ध्यग्रमिव नीरसः इत्यर्थः २ आत्मानं, यथा वृद्धावस्था मन्त्रिणं भूषयति तथा.
For Private & Personal Use Only
खंच श्ध
॥ २३० ॥
www.jainelibrary.org