SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 489 विद्याधरेन्द्रौ विनमिर्न मिश्च यद्विम्बमन्यर्चयतः स्म पूर्वम् । स्वर्गे ततोsपूजि बिमौजसा य-स्वधाम्न एव स्पृहयेव सिद्धेः ॥ २ ॥ । इति ही रसौभाग्यकाव्ये । इन्द्रेणोजयन्तशृङ्गे मुक्तं । ततः स्वौकसि चन्द्रार्कावार्चयेताम् । तान्यां पुनगिरिनारशृङ्गे स्थापितं । ततो धरणेन्द्रेण स्वधानि श्रनीतम् । ततः श्रीनेमिवचसा कृष्णेनानीतम् । तत्रापि च स्फूर्तिमयपूर्वी, श्रीस्थम्नने स्थम्ननपार्श्वदेवः । व्यसि धन्वन्तरिणेव येन, कुष्ठोपतापोऽजयदेवसूरेः ॥ १ ॥ इत्याद्यने पुण्यस्थानोपेते देशे श्री प्रह्रादनपुरं समस्ति । तत्र ककेशवंशी कुरासानामा महेभ्यः, तस्य नाथी तिनाम्नी पत्नी, तया गजस्वप्नसूचितः पुत्रो हीरकुमारः सं० १९८३ मार्गशीर्ष सितनवम्यां प्रसूतो वृद्धिं प्राप्तः । क्रमेणान्यदा श्रीदानसूरिमुखतो देशनामित्यशृणोत् सान्ध्याराग इव जीवितमास्ते, यौवनं च सरितामिव वेगः । यत्व कमलाक्षणिकेयं तत्त्वरध्वमनिशं जिनधर्मे ॥ १ ॥ स मातृपितृस्वर्गमनानन्तरं विमलाजगिनी पार्श्व दीक्षादेशममार्गयत् । नगिनी प्राह - "त्वं वार्धके संयमं कुर्वीथाः त्वधूमुखसुधांशुसुधायाः, पानमुत्सुकतया प्रविधित्सू । महिलोचनच कोरशकुन्तौ चापलं रचयतश्चिरमेतौ ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy