SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 135 पञ्चाणुव्रतसंबन्ध्यति चारशुद्धिहेतवे । प्रायश्चित्ततपः कार्य गीतार्थगुरुणोदितम् ॥ १॥ स्पष्टः । नयरं प्रश्चाणुव्रतमध्य श्राद्यव्रतालोचनेयं-श्राघानां पृथ्व्यायेकेनिज्यविराधना प्रायेण सामा-15 यिकस्थानेऽनिग्रहातिकमे वा ज्ञेया, पञ्चानां स्थावराणां निष्कारणसंघट्टे पूर्वार्ध, एतेषामट्पपीमन एकाशनं, गाढपीमने नीविः, एषामुपञ्व आचाम्लं । अनन्तकायविकलेजियसंघट्टे पूर्वार्ध, अस्पपीकन 2 एकाशनं, गाढपीमयाऽऽचाम्लं, एषामुपज्वे उपवासः । दर्पण पञ्चन्धियवधे दशोपवासाः । एकेन्धियाणां हूनामुपश्वे दशोपवासाः । श्रगलितजलस्य सकृत्पान उपवासघ्यं । स्तोकसंखारउर्दन उपवासघ्यं । बहुशस्तत्संखारउर्दने दशोपवासाः । संखारशोषणे दशोपवासाः। झारमधुरसंखारमेलनेऽष्टमः । अगलितजसनानेऽगलितजले उष्णीकृते वाऽष्टमः । नीलफूलसंघद्दे उपवासः । हरिततृणाद्युपरि उपवेशने | उपवासः । गर्भपातेऽष्टोत्तरशतमुपवासाः। कोलिकपुटोत्पाटने दशोपवासाः । उदेहिकागृहलङ्गे दशोपवासाः । तथा खालकूपकीटिकानगरशुपिरजूम्यादिनाने, उष्णजलावश्रावणादेर्वहने, गट्यमानस्य जलस्य करणे, सचिनगसनकरक्षणे, अशोधितेन्धनस्याग्नौ हेपे, शखितधान्यस्य खएमनदलनादौ, उत्क-16 रादिप्रज्वालने, क्षेत्रसूमकरणे, पुंजे वह्निदाने, कोउदेपे, वर्षास्वपावृतदीपकरणे, पट्यङ्कादीनामातपदाने, वाशीगारखिंपने, वाशीगणकस्थापने, चटकमाताजञ्जने, अशोधितवस्त्रधावने, रात्रौ नाने, घरट्टोदूइससचुलीप्रमुखाप्रमार्जने, सूची निर्गमे (विनाशे ) इत्यादिनिर्वस (निर्दय ) व्यापारे प्रत्येकं जघन्यत १ भाषायां करोधिया. PASSAROSES Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy