SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 136 उपदेशप्रा. | एकोपधासः मध्यमत उपघासत्रय, उत्कृष्टतो दशोपवासाः । सूतिकाकर्मकरणे षष्ठोऽष्टमो वा, बहूनां संज. २० | स्त्रीणां सूतिकाकर्मकरणे दशोपवासाः। जलौकोमोचन उपवासः। कृमिनाशनौषधदान उत्कृष्टतो दशोप-14 वासाः। मुत्कलजलस्नानवस्त्रगोदनाधावने दशोपवासाः । कांकस्यादिनिकालिदाणामुत्पाटने दशोपहवासाः। इत्यालोचनां श्रुत्वा ये न स्वीकुर्वन्ति ते महाकष्टमामुवन्ति । तद्यथा| धर्मनृपेण प्राग्यमकनवे बहुस्थावरपञ्चकानन्तकायादिवर्धन महानुःखं प्राप्तं । तदनु गुर्वन्यणे तदालो-16 चितं, गुरूक्तप्रायश्चित्ततपोऽङ्गीकृत्य तस्मिन्नेव जव इन्यो जातः । सदशः साधर्मिकानाहारादिदानैः । सुखिनश्चकार । ततो मर्त्यजन्मप्राप्तिक्षणे घादशवर्षनिहं ननाश । तन्महिम्ना धर्मनृप इति नाम प्रसृतं । एतज्ज्ञातं मया सप्तमव्रते लिखितमस्तीति । यूकावधेन गोपोऽष्टोत्तरशतवारान् यावन्चूतिकारोपणं प्रायश्चित्ततपो विनेति । तथा कुमारनृपो यूकावधकृन्महेश्वरेन्यज्ञार्ययोः सर्वस्वं गृहीत्वा यूकाप्रायश्चित्तपदे यूकाविहारमकारयत् । श्रीहरिजप्रसूरिः । स्वप्रायश्चित्तपदे चतुश्चत्वारिंशदधिकचतुर्दशग्रन्थशतं चकार । इत्यादयोऽवदाताः स्वयमन्यूह्या इति । 2 अथ द्वितीयव्रतप्रायश्चित्तं चेदं-पञ्चमहाऽसत्यकरणे जघन्यत आचाम्लं, उत्कृष्टत उपवासः, दर्पतो दशोपवासाः। कसहपैशुन्याच्याख्यानादौ आचाम्लं । धर्मलोपकवचनकथने दशोपवासाः। शापदाने करमकामोटने चोपवासः । सुष्टाशयेन मारीकथने उपवासा दश । कलङ्कहेतुजारशाकिनीनिधिलानदोपदाने दशोपवासाः । अदरमषीमत्रनेदे आचाम्सं । दएमा पिते दशोपवासाः । मारणेऽशीत्यधिकशतमु -COLOGGERRORS ॥ ३ ____Jain Education international 2010_ 0 K For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy