SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 137 ६ पासाः । पक्षान्तरोषे उपवासः । चतुर्मासिकरोषे उपवासघयं । वर्षान्तरोषे दशोपवासाः । वर्षांपर्यत्यक्ते रोषे आयोचना नास्ति, तथाहि-अजीचिकुमार उदायिमुनौ स्वजनके षं दधदन्त्याराधनायामपि Pचदायिनं विहाय खामेमि सवे जीवे." इत्यनालोचितपेषोऽधोवासिदेवत्वं प्रापेति । वाग्जटपकटमषा-| ६ नालोचका रकार्याकुवलयप्रनसूर्यादयो ज्ञेया इति। . है। स्थूलादत्तादाने प्रमादेन कूटतुलामानरसविरसदाणचौर्यादिके जघन्यतः पूर्वार्ध, मध्यमत श्राचाम्लं, उत्कृष्टत उपवासः, दर्षतो दशोपवासाः। विश्वासघाते उपवास इति । श्रालोचनाविरक्तोऽदत्तग्रहणा-| सक्तः श्रीपासपं प्रति विश्वासघातस्पृहश्च धवलश्रेष्ठी तत्रैव जवे महतीं व्यथां ललौ । केसरिरौहिणे-18 यादयश्चौर्यविरक्ताः प्रनुमार्गजक्ता बजूवुः इति। 2 मैथुनव्रते प्रमादतः स्वदारनियमनङ्गे उपवासः । वेश्यानियमनङ्गे उपवासघ्यं । दर्पण नङ्गे दशोप-5 वासाः। परदारे होनेऽज्ञाते दशोपवासाः, ज्ञाते च स्वाध्यायलक्ष्युता दशोपवासाः । यथा श्रीश्रामनृपो डुम्बझीस्पर्शचिन्तको बप्पनट्टसूरिणा तदिज्ञाते सति लजितः हिजोक्तप्रायश्चित्तपदे तप्तायःपुत्तलिकालि-11 जनं समीहमानो गुरुणेति शिक्षितः-"इत्थं पापाजावो न स्यात्” । ततः श्रीसर्वज्ञागमानुसारेण कृतप्राहायश्चित्ततपा निष्पापगुणमादधौ इति । उत्तमे परदारेऽझातेऽशीतिसहस्राधिकलदस्वाध्याययुता दशोप| वासाः, झाते तु अशीत्युत्तरशतमुपवासाः । तिरश्चां नियमलने श्राचाम्लं । खममध्ये व्रतजङ्गे लोगस्स। नवकार १ कायोत्सर्ग उसासा १०७। करकर्मणि उपवासत्रयं, बहुशस्तत्करणे दशोपवासाः । नरःस्पर्श MALSO RECROSACSC JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy