________________
138 उपदेशप्रा. उपवासः । ढींगदाक्रीमने पूर्वार्ध, ढींगलाप्रथने एकाशनं, ढींगलोखेलने आचाम्लं । बलात्परस्त्रीसेव-द संज. ५०
नेऽशी त्यधिकशतमुपवासाः। तीव्र दृष्टिरागे षष्ठः । तीबालापकरस्पर्शादिषु त्रय उपवासाः। यथा रूपी॥२४॥
नान्या राजपुत्र्या वाखरएमया दृष्टिनिक्षेपः कृतः शीलसन्नाहामात्ये । क्रमात्ताच्यां साधुत्वे स्वीकृते संले-18 खनावसरे गुरुणा वहुधा वोधितयापि रूपीसाव्या न तदृष्टिक्षेपपापमालोचितं । दम्नपरा साऽनन्तनवपरंपरां प्रापेति । यद्यालोचितं भवेत्तदा स्वस्पतपसा कार्य सिद्धिरिति । कुमारिकालोगेऽष्टमः । इत्वरपरि-12 गृहीतायामुपवासघ्यं । मैथुनाद्यशुनचिन्तने उपवासः । यथा श्रीलक्ष्मणार्यया चटकमैथुनस्तुतिचिन्तने 8 तत्पापं गुरूणां पुरो नालोचितं, स्वबुद्ध्या तत्त्यागार्थ पञ्चाशवर्षाणि यावन्महाउत्कृष्टतपस्तप्तं, तथापि
प्रत्युतानकलवावलम्बना ललौ । दम्नं मुक्त्वा गुरुदत्ततपसा स्वदृपेन शोधिं खनेत| यद्यालोचितं भवेत् इति। | पञ्चमव्रते नवविधपरिग्रहनियमनङ्गे जघन्यत पूर्वार्ध, मध्यमतः आचाम्लं, उत्कृष्टत उपवासः, दर्पतो
दशोपवासाः। एतद्वतप्रायश्चित्ततपो महणसिंहश्रावस्वीकार्य कटित्येवेति । साधुनाऽपि स्वोपकरणा द्य-15) दाधिकव्यापारे तूर्ण तत्पापमालोच्यं, अन्यथा विबुधसिंहसूरिवदनार्यकुलादिकं प्राप्नोति । तथाहि-14 श्रीविवुधसिंहसूरिः स्वशिष्यगणाञ्चितः समस्ताप्तप्रणीतधर्मरतोऽपि एकस्मिन् योगपट्टे परमां प्रीति
॥ ४॥ दधाति, तं विना न क्वापि रतिं पाप । योगपट्टस्तु कटीमामर्यादीकृत्यार्वागूर्ध्वपर्यस्तिकाबन्धनोपकरणं दसूत्रादिग्रथितं ज्ञेयं । तऽपरि मूर्ग न मुञ्चति । जिनैस्तु मूव समस्तपरिग्रहमूलं प्रोकं । तत्पापमन्या
ROCCOLOROSCSCREENNECONOMOOOK
Jain Education International 2010-12
For Private & Personal Use Only
www.jainelibrary.org