________________
४० १०
Jain Education International 2010.
139
लोचनायामपि न सम्यगालोचित्तं । स सूरिः कालं प्राप्यानार्यदेशे अरबम्लेकुले राजात्मजोऽनूत् । | तत्रापि योगपट्टाकारः स्वाङ्गे लब्धः । मसलाखुप्रमुख चिह्नसदृशं चिह्नं तादृग्जातं प्रेक्ष्य सर्वेऽपि विस्मयं प्रापुः श्रदृष्टपूर्वत्वात् तन्निदानं ज्ञान्येव वेति । अथान्यदा तविष्याणामवधिज्ञानं चतुर्थज्ञानं चोत्पन्नं | शुद्ध संयमतपोनिः । ततः स्वगुरुगतिं गवेषयन्तो ज्ञानेन तत्पत्तिं ज्ञात्वा ते दध्युः - "अहो धनादिकं विनाऽपि स्वपाऽपि मूर्ग व्रतङ्गफलरुहैवं जाता । धिग्धिग्मूर्गमनालोचनां च, अथैनमुद्धारयामो वयं प्रत्युपकारं कुर्मः सर्वज्ञधर्मप्रदानेन ।” यतः -
1
समतिदायक गुरुतो, पच्चुवयार न थाय । जव कोकाकोमी करी, करतां सर्व उपायं ॥ १ ॥ स्थानाङ्गेऽपि - "तिएहं दुष्परियारं इत्यादिनोक्तं" । ततस्ते शिष्या अरवशास्त्रं तुरकवाणीं च पेतुः । म्लेम्माननीयं वेषं विधाय स्ववेपं संगोप्य तद्देशाभिमुखं गतिं चक्रुः । अनार्यदेशसीमानं प्राप्य तत्र सर्वत्रापि निर्दोषाशनादिकाप्राप्तिं विज्ञाय मासक्षपणादितपः स्वीकृत्य यत्र स सूरिरुत्पन्नोऽस्ति तत्राजग्मुः । | कुराणमध्ये यो यो निर्दोषपक्षस्तं समासम्न्य वैराग्ययुक्त्या बहुजनस्तुत्यर्दा बभूवुः । अनेकजनमुखतस्तेषां प्रशंसां श्रुत्वा सोऽपि राजात्मजस्तत्र समेतः । तेषां वाक्यानि श्रुत्वा जातहर्षः कदाचिदेकाकी समेति, कदाचित्परिकरवृतश्च । मुनयोऽपि कदाचित्स्वसाधुवेषं दर्शयन्ति प्रवृन्नवृत्त्या । एकदा साधुक्रियां तलिङ्गं तदनिधानं तघाक्यं पूर्वजवोदन्तं च दृष्ट्वा श्रुत्वा च प्राप्तजातिस्मृतिः स दध्यौ - " अहो ! योगपट्टमात्रमूर्तयाऽहं परमात्मधर्मव्यतिरिकहीनजात्यादिकं प्राप्तः । अहो ! धिग्धिग्मां । प्रायश्चित्तमसंगृह्य सर्व
For Private & Personal Use Only
www.jainelibrary.org