________________
संन.२०
140 उपदेशमा- 5 मया सम्यगरतत्रयं हारितं । श्मे सर्वे मलिष्याः सन्ति, एषामुपकारोऽपि महान् , ये स्वयमाहारादिकं 5
हा त्यक्त्वा मदर्थे निःस्पृहा इमे तपन्ति, बहुदिना जाताः, श्रग्रे थाहारादिदेहाधारं विना कथं स्थास्यन्ति ? | ॥२५॥
अतोऽहं शीघ्र स्वजनादिकं परिवञ्चयैषां सार्थे श्रार्यदेशसीमानं प्राप्य दीक्षा ग्रहीये" । ततः सोऽवसरं मालवा तैः सहार्यदेशे समागत्य दीक्ष्या स्वजन्म सफलीचकारेति ॥
स्वस्पविधमपि नावमम्बुधौ, मकति प्रतनुयोगपट्टजाम् ।
लुब्धतां च नवदां विचिन्त्य नोः, शोधितां विदधतु बताईजाम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्न एकोननवत्यधिकदिशततमं २ए व्याख्यानम् ॥
TOGGYSTICOS
नवत्युत्तर द्विशततमं श्ए व्याख्यानम् ॥
अथ गुणवतशिदात्रताहप्रायश्चित्ततपोवर्णनं किञ्चिदाहत्रीणि गुणवतानि स्युः, सेव्यानि प्रत्यहं तथा । शिदाव्रतानि चत्वार्येषामपि तत्तपो नवेत् ॥ १॥
स्पष्टः। नवरं एषामुन्नयेषामपि तत्प्रायश्चित्ततपोऽतिचारालोचनं नवेत् , तथाहि-प्रथमगुणवतेजलस्थलो धोऽधिकगमने देशत वाचाम्समिति । वितीयगुणवतेऽनाजोगतो मद्यमांसनोगे उपवास
॥
५॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org