________________
R
५५७ विपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५२ ॥
श्रथ जम्बूस्वामिचरितं लिख्यतेगणाधिपेऽथ संप्राप्ते, पञ्चमे पञ्चमी गतिम् । जम्बूर्विकासयामास, शासनं पापनाशनम् ॥१॥
स्पष्टार्थः । ज्ञातं चेदम् - II वैनारगिरावेकदा श्रीवीरं समवसृतं श्रुत्वा श्रेणिकः सर्वा तं प्रणम्य देशनामशृणोत् । तत्र कोऽपि
सुरः सचतुर्नार्यः कान्त्याऽतिलासुरः सजायां दृष्टः । तदा श्रीजिनं नृपः पाठ-"देवेष्वयं देवो दीप्य
तरां, तत्र को हेतुः" । प्रनुः प्राहहै तवैव देशे प्राग्नवदत्तनवदेवाह्रौ सहोदरी बनवतुः । अग्रजोपरोधादर्धमष्मितां नागिला मुक्त्वा 8 | प्रतं नवदेवोऽग्रहीत् । जनपरिणामः पुनर्नागिखयैव स्थिरीकृतः। क्रमान्मृत्वा सौधर्मजागजूत् । इतच अवदत्तजीवः स्वगेतश्युत्वा विदेहे पुएरीकिरयां पुर्या वज्रदत्तचक्रियशोधराप्रिययोः सुतोऽनवत् । एकदा यौवने स्वनार्यानिः सह सौधमूर्धानमधिरूढो विचित्रवर्णान्विताचाणि व्योनि वारिदं चावेक्ष्य 8 विस्मयं प्राप । तत्क्षणेन नखरमरुता तत्सर्व विषयं निन्ये । तदा दध्यौ-“यथाऽयं वारिदस्तथा सर्व है। यौवनधनादिसौन्दर्यमनित्यम्” । इति ध्यात्वा गुरुज्यः प्राप्तवतोऽवधिज्ञानी धरातले विजहार। श्रथ तत्रैव विजये वीतशोकपुरे नवदेवः सौधर्मतश्श्युतः शिवकुमारनामा राजपुत्रोऽभवत् । स एकदा 81
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org