________________
446 उपदेशप्रा. गवाक्षस्थः प्राग्नववन्धुं मुनि वीदय वीदय मुमुदे । तदन्य% गत्वा स स्नेहकारणं पाच । ज्ञानिना स्तंच. २४
18 सर्व पूर्वस्वरूपं प्रोक्तं । तच्छ्रुत्वा व्रतेनुः पित्रोरनुज्ञामप्राप्तः खिन्नः पौषधागारे षष्ठस्य पारणकमाचा॥२०॥
म्लेन व्यधात् । | इति घादश वर्षाणि, जूत्वा जावतो व्रती । विद्युन्मालीत्ययं ब्रह्म-लोकेऽजूनासुरः सुरः ॥१॥ | जूयोऽपि श्रेणिकेन पृष्टः स्वामी नाविस्वरूपं तस्य प्राह-"श्रतो दिनात्सप्तमे दिने एष सुरश्चयुत्वा-1
शत्रैव पुरि धारिण्या-मृषनश्रेष्ठिनः सुतः। जम्बूनामावसर्पिण्यां, नावी चरमकेवली ॥१॥ | al अथ स देवः शुलक्षणे धारिणीकुक्षितः सुतत्वेनोत्पन्नः। तस्य पितरौ जम्बूरिति ख्याति चक्रतुः ।।
अथ स यौवनोन्मुखो जातः । एकदा वैतारगिरौ श्रीसुधर्मास्वामी समवसृतः । तं नन्तुं जम्बूकुमारो । गतवान् । यथास्थानं स्थित्वा गुरोर्गिरमुज्ज्वलां पीत्वा निजधाम्नि समागबन् गोपुरे शत्रुमारणार्थ कृत-2 चक्रयंत्रशिलादीन वीदय दध्यौ-"कदाचिदेतन्मारणचक्रादिकं ममोपरि पतति तदाऽकृतधर्माऽहं प्रेत्य गहामि । अतो गणनृत्पाद्ये प्रथमं यावजीवं ब्रह्मचर्य व्याघुव्य गृह्णामि” । ततश्चिन्तितं सफलं कृत्वा स्वधाम जगाम, पितरौ नत्वा व्यजिज्ञपत्-"अहं युष्मन्निदेशेन दीदां श्रीसुधर्मतो गृह्णामि” इतिका-2 लकूटबटानिनां गिरमाकर्ण्य पितरावपत्यस्नेहमोहितौ प्रव्रज्यामुष्करत्वादिवर्णनं चक्रतुः । अनेकप्रत्युत्तरदानेन तेन तौ निरुत्तरीकृतौ पुनरूचतुः-“हे पुत्र ! पूर्व त्वदर्थ निमन्त्रिताष्टकन्यापाणिग्रहणं कृत्वाs- ॥ स्मन्मनोरथं पूरय" । वधूनां प्रेमबन्धबद्धः कायं प्रयास्यतीति तान्यां निश्चितम् । श्रथ जम्बूम
JainEducation International 201I
L
For Private & Personal use only
www.jainelibrary.org