________________
447
है हीयसा महेन खन्नदिनेऽष्टौ कन्याः परिणीतवान् । प्रथमं तासां स्वमनोरयो ज्ञापितः । तदा ता ऊचुः
गतिरत्राप्यमुत्रापि, जम्बूस्वामी एव नः । कुमुदिन्यः किमिछन्ति, विनेन्मपरं वरम् ॥ १॥ | अथ गतस्पृहो वासगृहोत्सङ्गे स्मराानिस्तानिः सममनार्तोऽयं वार्तापरस्तस्थौ । तत्र स्त्रीनिरष्टौ कथाः स्नेहाङ्किताः प्रकाशिताः । जम्बूस्वामिना तउत्तररूपा वैराग्याङ्किता श्रष्टौ कथाः प्रदर्शिताः ।। तत्प्रतिबोधनसमये पञ्चशतीचौरयुतः प्रनवो राजपुत्रोऽवस्वापिनीतालोद्घाटिनीविद्यापनावेण तद्गृहं । मुष्णन् देवतया सपरिकरः स्तम्लितः । तथास्थितश्चाह मनसि-"अनेन महात्मना स्तम्नितः" इति संचिन्त्य जम्बूनाम्नो निजपक्षीरुत्तरप्रत्युत्तरतया प्रतिबोधयतो वचनमाकर्ण्य तं प्रत्याह-"जो महा
त्मन् ! निवृत्तोऽहमितो दुर्व्यवसितात्, गृहाणेमे ६ मविद्ये, देहि मे स्तम्निनीमात्मविद्याम्” । जिम्बूः प्राह
___“यविहाय गृहन्छ-मपन्यसुखहेतवे । सुधर्मस्वामिनः पार्थे, ग्रहीतास्मि प्रगे व्रतम् ॥ १॥ का हे ना! न मया स्तम्जितस्त्वं, किं तु जक्त्या कयाचिद्देवतया, न च जवतो नववर्धनं विद्यावयमाद-18/ दामि, गृहाणेमां समस्तार्थसाधनी सर्वज्ञोपज्ञां ज्ञानादिविद्याम्” । इति कथयित्वा तस्य चमत्कारका
रणी धर्मकथा विस्तरत उक्ता । प्रनयो जगाद-“हे ना ! सुकृतप्राप्यसंयोगान् जोगान् किं 15 नवान्न मुले"।
जम्बूर्जगाद किंपाक-फसानीवान्तदारुणान् । श्रापाते विषयान् रम्यान, को नु नुञ्जीत कोविदः॥१॥
____JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org