________________
448 उपदेशप्रा. | अत्र मधुषिन्मुदृष्टान्तः । पुनः प्रनकः प्राह-“तव पुत्रोत्पत्तौ दीक्षाग्रहणं युज्यते, श्रपुत्रिणो न तंत्र. ३५
स्वर्गः" स्मित्वा जम्बूर्जगौ2 गांशूकरगोधाद्या, बहुपुत्रान्वितास्ततः । यास्यन्ति स्वर्ग नो बाध्या-रह्मचर्यचूतो जनाः ॥ १॥ |
अत्रार्थे महेश्वरवणिक्संबन्धः । ततः समुश्रीः प्राह-“हे नाथ ! पुण्यसन्यामिमां श्रियं परित्यज्य कथं निम्रन्थत्वं त्वमीहसे " । जम्बूः स्माह-"चपलावच्चञ्चसासु श्रीषु को विश्वास? हे प्रेयसि 150 तदिमां विमुच्य स्वयं प्रवजिष्यामि" । ततः पद्मश्रियाऽवादि-षड्दर्शनिनां दानादिनिरुपकारी गृहिणां धर्म एव श्रेष्ठः, यतःहितं जवषयस्यापि, धर्ममेतमगारिणाम् । पाखयन्ति नरा धीराः, त्यजन्ति तु ततः परे ॥१॥
जम्बूः प्राह-"सावद्यसेवनात् कथं गृहिधर्मः श्रेष्ठः १ यतःमेरुसर्षपयोः प्रद्यो-तनखद्योतपोतयोः। श्रन्तरं यादर्श ताहनानगारिगृहस्थयोः" ॥१॥ ततः पद्मसेना प्राह-"रम्नागर्नसहोदरं तव वपुः व्रतकष्टानां पुष्टानां नोचितम्"। उवाच जम्बूरेतस्य, कृतघ्नस्य विनाशिनः । का नाम वपुषः प्रीतिः, प्रेक्षावन्निविधीयताम् ॥१॥ अयोचे कनकसेना-"पूर्वजिनैरपि जुक्तराज्यैनोंगानासेव्य पश्चाद्रूतमाददे, त्वं तु नवोऽद्य शिवंगमी || जम्बुनोचेऽवधिज्ञाना, जिनास्ते काखवेदिनः । स्पर्धा का नाम तैः साध, रासजानां गजैरिव ॥१॥ " अचिन्तितः समन्येत्य, महामूट्यानि मूखतः । जन्तुजीवितरत्नानि, हरते काखतस्करः ॥ १॥
॥२०॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org