________________
++3 ततः शिवपुरं याति, गृहीतव्रतशम्बखः।न यत्र विद्यते काल-दस्योरस्य जयोदयः॥३॥ al ननःसेना पाह-“हे प्राणेश ! इदं प्रत्यद स्वाधीनं च संबन्धिसौख्यं प्राप्त परित्यज्य निर्देहिक सौख्यं | कि समीहसे ?" । जम्बूरुवाच
अनिशं कुत्तृषामूत्र-विष्ठारोगादिवाधिते । इष्टवस्तुवियोगाद्यैः, किं सुखं मानवे नवे ॥१॥ कनकश्रीरुवाच-प्रत्यक्षमेतत्सुखं प्राप्य परोक्षस्य कथा वृथा जोगप्राप्त्यर्थ व्रतं कुर्वीत, तेषु प्राप्तेषु । तदाचरणेन किं ? पक्केषु धान्येषु कोऽरघट्ट वाहयेत् !"।
व्याजहार कुमारस्ते, मतिर्नाञ्चति चारुताम् । श्रदीर्घदर्शिता स्वस्य, परस्य च हिताय न ॥१॥ | स्वर्गापवर्गदं जोगै-र्मानुष्यं प्रक्ष्यन्ति ये । श्रायतो जायते सुःखं, तेषां नीविजुजामिव ॥२॥
सत्वरं गत्वरं प्राप्य, मानुष्यं तदिदं प्रिये । अहं तथा विधास्यामि, यथा नानुशयं भजे ॥३॥ कनकवती पाह-"एतत्सत्यं करोषि त्वं यत् हस्तगतं रसं हित्वा कूर्परप्रान्तं विलेढि"। जम्बूर्जगाद गौराङ्गि, जोगा हस्तगता अपि । न सन्ति जूतवत्तेषु, स्वाधीनत्वं नमस्ततः ॥ १॥ मुञ्चन्ति जोगसंयोग, स्वयमेव विवेकिनः । अमुञ्चन्तोऽपि मुच्यन्ते, तैरेव त्वविवेकिनः॥॥"
जयश्रीाजहार-“हे स्वामिन् ! साधु साधु त्वयोदितं, परं च परोपकारी त्वमुत्तमं धर्ममङ्गीकुरुषे, ततो जोगाननिवन्नपि त्वमुपकारायास्मान् जज, यतो वृक्षा जनतापोपशान्तये तापं सहन्ते । यथा घनस्य संयोगात्, क्षारवारि सुधायते । जोगसार्थस्तथाऽस्माकं, श्रेयसे तव योगतः" ॥१॥
____ JainEducation international 2010
For Private
www.jainelibrary.org
Personal Use Only